SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ श्राव प्रशस्ति . 303 सप्तचत्वारिंशदधिकं शतं गृहिप्रत्याख्यानभेदानां परिमाणमियत्ता तच्च विधिना अनेन वक्ष्यमाणेन भावयितव्यं प्रयत्नेनावहितचेतोभिरिति ।। ३२९।। શ્રાવક ધર્મમાં પ્રત્યાખ્યાનભેદોના ૧૪૭ ભાંગા થાય છે. કારણ કે દેશવિરતિના અનેક પ્રકારો છે. આ જ વિષયને કહે છે ગાથાર્થ– ગૃહસ્થ પ્રત્યાખ્યાનના ભેદોનું પરિમાણ ૧૪૭ ભાંગા છે. तेने में वित्तवाणा ने वियार. (3२८) विधिमाहतिन्नि तिया तिन्नि दुया, तिन्निक्किक्का य हुँति जोगेसु । ति दु एक्कं ति दु एक्कं, ति दु एक्कं चेव करणाइं ॥ ३३० ॥ [त्रयस्त्रिकाः त्रयो द्विकाः त्रय एककाश्च भवन्ति योगेषु । त्रीणि द्वयमेकं त्रीणि द्वयमेकं त्रीणि द्वयमेकं चैव करणानि ॥ ३३० ॥] त्रयस्त्रिकास्त्रयो द्विकास्त्रय एककाश्च भवन्ति योगेषु कायवाग् मनोव्यापारलक्षणेषु त्रीणि द्वयमेकं ३ चैव करणानि मनोवाक्कायलक्षणानीति पदघटना । भावार्थस्तु स्थापनया निर्दिश्यते । सा चेयंयोगाः । ३ | ३ | ३ | २ | २ | २ | १ | १ | १ करणानि | ३ | २ | १ | ३ | २ | १ | ३ | २ | १ कात्र भावना ? न करेइ न कारवेइ करतंपि अन्नं न समणुजाणइ मणेणं वायाए काएण एको भेओ १/१ ।१। इयाणिं बिइओ- ण करेइ न कारवेइ करंतंपि अन्नं न समणुजाणइ मणेणं वायाए एक्को १/२, मणेणं काएण २/३, तहा वायाए काएण ३/४, बीओ मूलभेओ गओ ।२। इयाणिं तइयओ- ण करेइ ण करावेइ करंतं पि अन्नं न समणुजाणइ मणेणं १/५, वायाए २/६, काएणं ३/७; ।३। इदानीं चतुर्थः- न करेइ न कारवेइ मणेणं वायाए काएणं १/८, ण करेइ करतं पि नाणुजाणइ १. One MS. of the original text adds the following गाथा पढमे लब्भइ इक्को सेसेसु पएसु तिय तिय तिय त्ति । दो नव तिय दो नवगा तिगुणिय सीयालभंगसयं ॥
SR No.023403
Book TitleShravak Pragnapti Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay
PublisherArihant Aradhak Trust
Publication Year2007
Total Pages370
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy