SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ શ્રાવક પ્રજ્ઞપ્તિ ૦ ૧૬૮ ततस्तस्मादाचार्यघातात्तीर्थोच्छेदः धनितमत्यर्थमनर्थः प्रभूतसत्त्वानां दर्शनाद्यनवाप्त्या मुमुक्षूणां यतश्चैवं तत् तस्मात् कथं न भवति दोषः तेषां प्रत्याख्यातृप्रत्याख्यापयितॄणां इह विनाशकरणे निवृत्तिवादिनां भवत्येवेति ॥ १६६ ॥ ગાથાર્થ આચાર્યના ઘાતથી તીર્થનો વિચ્છેદ થાય. તેથી મુમુક્ષુઓને સમ્યગ્દર્શનાદિની પ્રાપ્તિ ન થવાથી ઘણા જીવોને ઘણો અનર્થ થાય. તેથી વિનાશ કરવામાં નિવૃત્તિવાદી એવા પ્રત્યાખ્યાન કરનારાઓને અને પ્રત્યાખ્યાન કરાવનારાઓને દોષ કેમ ન થાય ? અર્થાત્ દોષ થાય જ. ન (१९६) तम्हा नेव निवित्ती, कायव्वा अवि य अप्पणा चेव । अद्धोचियमालोचिय, अविरुद्धं होइ कायव्वं ॥ १६७ ॥ [तस्मात् नैव निवृत्तिः कार्या अपि चात्मनैव । अद्घोचितमालोच्य अविरुद्धं भवति कर्तव्यम् ॥ १६७ ॥] यस्मादेवं तस्मान्नैव निवृत्तिः कार्या अपि चात्मनैवाद्धोचितं कालोचितमालोच्य अविरुद्धं भवति कर्तव्यं यद्यस्यामवस्थायां परलोकोपकारीति एषः पूर्वपक्ष: ॥ १६७ ॥ ગાથાર્થ— તેથી વધવરિત ન જ કરવી જોઇએ. જાતે જ કાળને ઉચિત વિચારીને જે અવિરુદ્ધ હોય તે કરવું જોઇએ, અર્થાત્ જે અવસ્થામાં જે પરજનને ઉપકારી હોય તે કરવું જોઇએ. આ પૂર્વપક્ષ છે. (૧૬૭) अत्रोत्तरमाह सीहवहरक्खिओ सो, उड्डाहं किंपि कहवि काऊणं । किं अप्पणो परस्स य, न होइ अवगारहेउ ति ॥ १६८ ॥ [सिंहवधरक्षितोऽसौ उड्डाहं किमपि कथमपि कृत्वा । किमात्मनः परस्य च न भवत्यपकारहेतुरिति ॥ १६८ ॥] एवमपि दोषसंभवे नन्विदमपि संभवति । सिंहवधरक्षितो ऽसावाचार्य उड्डाहमुपघातं किमपि योषिदासेवनादिकं कथमपि क्लिष्टकर्मोदयात् कृत्वा किमात्मनोऽबोधिलाभनिवर्तनीयकर्मबंधहेतुत्वेन देर्विपरिणामकरणेन न भवत्यपकारहेतुर्भवत्येवेति ॥ १६८ ॥ च श्रावका અહીં ઉત્તર કહે છે—
SR No.023403
Book TitleShravak Pragnapti Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay
PublisherArihant Aradhak Trust
Publication Year2007
Total Pages370
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy