________________
1
तिरस्कृतरागादिशत्रुः । संप्राप्तः । किं तत् ? चारित्रम् । कीदृशम् ? अथाख्यातंयथा ख्यातं-भण्यते तथा । भवशतसहस्रदुष्प्रापं - बहुकाललभ्यं । तीर्थकुत्तुल्यंजिनचारित्रसदृशमिति ॥ २५७ ॥
ત્યારબાદ જે થાય છે તેને કહે છે–
ગાથાર્થ— ઋદ્ધિનો ઉપયોગ ન ક૨વા રૂપ ઋદ્ધિ ઉપર વિજય મેળવીને વિઘ્નકારી રાગાદિ શત્રુઓ ઉપર વિજય મેળવી ચૂકેલા મુનિ લાખો ભવોથી દુર્લભ (=ઘણાકાળે મેળવી શકાય એવા) અને તીર્થંકરના ચારિત્ર તુલ્ય યથાખ્યાત ચારિત્રને પ્રાપ્ત કરે છે. (૨૫૭)
शुक्लध्यानाद्यद्वयमवाप्य कर्माष्टकप्रणेतारम् । संसारमूलबीजं, मूलादुन्मूलयति मोहम् ॥ २५८ ॥
शुक्लध्यानस्याद्यद्वयमवाप्य - पृथक्त्ववितर्कं सविचारमिति, एकत्ववितर्कमविचारमितिभेदरूपं । किं करोति ? मोहमुन्मूलयतीति सम्बन्धः । (ग्रंथ १५००) कीदृशं मोहम् ? कर्माष्टकप्रणेतारं - नायकं । तथा संसारस्यभवतरोर्मूलबीजं - आद्यकारणं, मूलादारभ्योन्मूलयति क्षपयतीति ॥ २५८ ॥
ગાથાર્થ– શુક્લધ્યાનના પૃથવિતર્ક સવિચાર અને એકત્વવિતર્ક અવિચાર એ બે ભેદોને પામીને આઠ કર્મોના નાયક અને સંસારનું મૂળ जीठ (= पहेलुं अरा) सेवा मोहने भूजथी उजेडी नाचे छे. (२५८) अथ केन क्रमेण मोहोन्मूलनमित्याह
पूर्व करोत्यनन्तानुबन्धिनाम्नां क्षयं कषायाणाम् । मिथ्यात्वमोहगहनं, क्षपयति सम्यक्त्वमिथ्यात्वम् ॥ २५९ ॥ सम्यक्त्वमोहनीयं, क्षपयत्यष्टावतः कषायांश्च । क्षपयति ततो नपुंसकवेदं स्त्रीवेदमथ तस्मात् ॥ २६० ॥ हास्यादि ततः षट्कं, क्षपयति तस्माच्च पुरुषवेदमपि । संज्वलनानपि हत्वा प्राप्नोत्यथ वीतरागत्वम् ॥ २६१ ॥
"
पूर्वं करोति - प्रथमं विदधाति अनन्तानुबन्धिनाम्नां तत्संज्ञकानां कषायाणां પ્રશમરતિ - ૨૧૩