SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ પંચસૂત્ર ૩૯ પહેલું સૂત્ર પ્રણિધાન શુદ્ધિને કહે છે– होउ मे एसा अणुमोअणा सम्मं विहिपुव्विआ, सम्मं सुद्धासया, सम्म पडिवत्तिरूवा, सम्मं निरइआरा, परमगुणजुत्तअरहंताइसामत्थओ । अचिंतसत्तिजुत्ता हि ते भगवंतो, वीअरागा सव्वण्णू परमकल्लाणा, परमकल्लाणहेऊ सत्ताणं, मूढे अम्हि पावे, अणाइमोहवासिए, अणभिन्ने भावओ हिआहिआणं, अभिन्ने सिआ, अहिअनिवित्ते सिआ, हिअपवित्ते सिआ, आराहगे सिआ, उचिअपडिवत्तीए सव्वसत्ताणं सहिअंति । इच्छामि सुकडं इच्छामि सुकडं इच्छामि सुकडं । ॥१२॥ . 'भवतु ममैषाऽनुमोदना' अनन्तरोक्ता । 'सम्यग्विधिपूर्विका' सूत्रानुसारेण । 'सम्यक्शुद्धाशया' कर्मविगमेन । 'सम्यक्प्रतिपत्तिरूपा' क्रियारूपेण । 'सम्यग्निरतिचारा' सन्निर्वहणेन । कुतो भवतु ? इत्याह- परमगुणयुक्तार्हदादिसामर्थ्यतः । आदिशब्दात्सिद्धादिपरिग्रहः । प्रार्थनायाः सविषयतामाह अचिन्त्यशक्तियुक्ता हि ते भगवन्तोऽर्हदादयः, वीतरागाः सर्वज्ञाः, प्राय आचार्यादीनामप्येतद्वीतरागादित्वमस्तीत्येवमभिधानं, तद्विशेषापेक्षं त्वाह-'पर(म)कल्याणा' आचार्यादयोऽपि ‘परमकल्याणहेतवः सत्त्वानां' तैस्तैरुपायैः सर्व एवैते, 'मूढचास्मि पाप' एतेषां विशिष्टानां प्रतिपत्तिं प्रति । 'अनादिमोहवासितः' संसारानादित्वेन । 'अनभिज्ञो भावतः' परमार्थतः हिताहितयोरभिज्ञः स्यामहमेतत्सामर्थेन । तथाऽहितनिवृत्तः स्यां, तथा हितप्रवृत्तः स्याम् । एवमाराधकः स्यामुचितप्रतिपत्त्या सर्वसत्त्वानां संबन्धिन्या । किं ? इत्याहस्वहितमिति । इच्छामि सुकृतं ३ एवं वारत्रयं पाठः । उत्तममेतत्सुकृतासेवनं, विशेषतः पृथग्गतानां वनच्छेत्तृबलदेवमृगोदाहरणात् परिभावनीयम् । સૂત્રાર્થ– હમણાં કહેલી આ મારી અનુમોદના ઉત્તમ ગુણોથી યુક્ત અરિહંત આદિના સામર્થ્યથી સૂત્રાનુસાર કરવાથી સમ્યગૂ વિધિપૂર્વક થાઓ, કર્મનો નાશ થવાથી સમ્યક્ શુદ્ધ આશયવાળી બનો, ક્રિયાથી સમ્યક સ્વીકારરૂપ બનો, સારી
SR No.023399
Book TitlePanch Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay
PublisherArihant Aradhak Trust
Publication Year2004
Total Pages194
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy