________________
પંચસૂત્ર
૩૯
પહેલું સૂત્ર
પ્રણિધાન શુદ્ધિને કહે છે–
होउ मे एसा अणुमोअणा सम्मं विहिपुव्विआ, सम्मं सुद्धासया, सम्म पडिवत्तिरूवा, सम्मं निरइआरा, परमगुणजुत्तअरहंताइसामत्थओ । अचिंतसत्तिजुत्ता हि ते भगवंतो, वीअरागा सव्वण्णू परमकल्लाणा, परमकल्लाणहेऊ सत्ताणं, मूढे अम्हि पावे, अणाइमोहवासिए, अणभिन्ने भावओ हिआहिआणं,
अभिन्ने सिआ, अहिअनिवित्ते सिआ, हिअपवित्ते सिआ, आराहगे सिआ, उचिअपडिवत्तीए सव्वसत्ताणं सहिअंति । इच्छामि सुकडं इच्छामि सुकडं इच्छामि सुकडं । ॥१२॥ . 'भवतु ममैषाऽनुमोदना' अनन्तरोक्ता । 'सम्यग्विधिपूर्विका' सूत्रानुसारेण । 'सम्यक्शुद्धाशया' कर्मविगमेन । 'सम्यक्प्रतिपत्तिरूपा' क्रियारूपेण । 'सम्यग्निरतिचारा' सन्निर्वहणेन । कुतो भवतु ? इत्याह- परमगुणयुक्तार्हदादिसामर्थ्यतः । आदिशब्दात्सिद्धादिपरिग्रहः । प्रार्थनायाः सविषयतामाह अचिन्त्यशक्तियुक्ता हि ते भगवन्तोऽर्हदादयः, वीतरागाः सर्वज्ञाः, प्राय आचार्यादीनामप्येतद्वीतरागादित्वमस्तीत्येवमभिधानं, तद्विशेषापेक्षं त्वाह-'पर(म)कल्याणा' आचार्यादयोऽपि ‘परमकल्याणहेतवः सत्त्वानां' तैस्तैरुपायैः सर्व एवैते, 'मूढचास्मि पाप' एतेषां विशिष्टानां प्रतिपत्तिं प्रति । 'अनादिमोहवासितः' संसारानादित्वेन । 'अनभिज्ञो भावतः' परमार्थतः हिताहितयोरभिज्ञः स्यामहमेतत्सामर्थेन । तथाऽहितनिवृत्तः स्यां, तथा हितप्रवृत्तः स्याम् । एवमाराधकः स्यामुचितप्रतिपत्त्या सर्वसत्त्वानां संबन्धिन्या । किं ? इत्याहस्वहितमिति । इच्छामि सुकृतं ३ एवं वारत्रयं पाठः । उत्तममेतत्सुकृतासेवनं, विशेषतः पृथग्गतानां वनच्छेत्तृबलदेवमृगोदाहरणात् परिभावनीयम् ।
સૂત્રાર્થ– હમણાં કહેલી આ મારી અનુમોદના ઉત્તમ ગુણોથી યુક્ત અરિહંત આદિના સામર્થ્યથી સૂત્રાનુસાર કરવાથી સમ્યગૂ વિધિપૂર્વક થાઓ, કર્મનો નાશ થવાથી સમ્યક્ શુદ્ધ આશયવાળી બનો, ક્રિયાથી સમ્યક સ્વીકારરૂપ બનો, સારી