SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ [६८] स्यादिशब्दसमुच्चयः । द्विसङ्ख्यावाचकत्वात् द्विवचनान्येव । "आ द्वेरः" ॥२॥१॥४२॥ द्वौ २। द्वाभ्याम् ३। द्रयोः २ । अकि-द्वको २। द्वकाभ्याम् ३ । द्वकयोः २ । स्त्रियाम्-द्वे २ । अकि"द्वयेषसूतपुत्र०" ॥२।४।१०९ ॥ वा इः द्विके, द्वके २। द्विकाभ्याम् , दुकाभ्याम् ३। द्विकयोः २। क्लीबे-द्वे । अकि-द्वके २ ॥ १ ॥ युष्मदस्मद्-भवन्तश्च स्वस्वोक्तप्राक्रियास्पृशः । पूर्वादियुक्तस्त्वन्यादिगणः किञ्चित् पृथकक्रियः ॥२॥ अलिङ्गे युष्मदस्मदी-"त्वमहं सिना प्राक् चाकः" ॥२॥१॥१२॥ त्वम् । अहम् । “मन्तस्य युवावौ द्वयोः" ॥२।१।१०।। "अमौ मः" ॥२१॥१६॥ "युष्मदस्मदोः" ॥२॥१६॥ युवाम् । आवाम् । "यूयंवयं जसा" ॥२१॥१३॥ यूयम् । वयम् । “त्वमौ प्रत्ययोत्तरपदे चैकस्मिन्" ॥२।१।११॥ "अमौ मः" ॥२।१।१६।। "युष्मदस्मदोः" ॥२॥१६॥ त्वाम् । माम् । "अमा त्वामा" ॥२।१ । २४॥ त्वा । मा । द्वित्वे वाम्नौ" ॥२॥१॥१२॥ वाम् । नौ । एवमग्रे । "शसो नः" ॥११॥१७॥ “युष्मदस्मदोः" ॥२।१।६॥ युष्मान । अस्मान् । “पदाद यगविभक्त्यैकवाक्ये वस्त्रों बहुत्वे" ॥२१॥२१॥ वः । नः । "त्वमौ प्रत्ययोत्तरo" ॥२।१।११॥ "टायोसि यः" ॥२॥१७॥ त्वया । मया । "मन्तस्य युबावौ द्वयोः" ॥२॥१॥१०॥ "युष्मदस्मदोः" ॥२॥१॥६॥ युवाभ्याम् ३ । आवाभ्याम् ३ । "युध्मदस्मदोः" ॥२॥१६॥ युष्माभिः । अस्माभिः । “तुभ्यमा या" ॥२॥ १।१४ ॥ तुभ्यम् । मह्यम् । "Dङसा ते मे" ॥२१॥२३॥ ते । मे । वाम् । नौः "अभ्यं भ्यसः" ।।२।१।१८॥ • "शेषे लुक्” ॥२॥१८॥ युष्मभ्यम् । अस्मभ्यम् । वः । नः ।
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy