________________
स्यादिशब्दसमुच्चयः । [३९] जुह्वती "शौ बा" ॥४ा२।९५॥ जुह्वति, न्ति २। आ० एवम् ॥ 'दुदांग्क दाने' ददातीनि विस्वादिके ददत् ददतौ ददतः । ददतम् ददतौं ददतः। ददता ददद्भ्याम् । ददन्सु, ददथ्नु । आ० एवम् । स्त्रियाम्-ददती। क्लीन-ददत् ददती "शौ बा" ॥४।२।९५॥ ददति, न्ति २। आ० एवम् । एवं दधत्बिभ्यत्-बिभ्रत्-मुख्या ददत्वत् ॥ भादयः-भातीति "ऋदु. दितः ॥११४/७०॥ भान् भान्तौ ५ । भातः । भाता भाद भ्याम् । भात्सु, भाथ्सु। आ० एवम् । स्त्रियाम् यां "अवर्णादश्नोऽन्तो०" ॥२।१।११५॥ अतु: वाऽन्तो भाती, भान्ती नदीवत् । क्लीबे-भात् "अवर्णादश्नोऽन्तो" ॥२।१।११५॥ भान्ती, भाती भान्ति २। आ० एवम् । यात्वात्-स्नात् मुख्याः॥
दीव्यतीति दीव्यत्-दीव्यन् दीव्यन्तौ५। दीव्यता दीव्यद्भ्याम । स्त्रियाम्-यां"श्यशवः"॥२।१।११६॥ दीव्यन्ती नदी. बत् । कलीबे-दीव्यत् "श्यशवः" ॥२।१।११६॥ दीव्यन्ती दीव्यन्ति २॥ एवं सीव्यत्-मुख्याः । 'पुंगट' सुनोतीति सुन्वन् सुन्वन्तौ५।सुन्वतः इत्यादि। स्त्रियाम्-सुन्वती नदीवत्।क्लीये. सुन्वत् सुन्वती सुन्वन्ति २॥ तुदतीति तुदत्-तुदन तुदन्तौ ५ इत्यादि। स्त्रियाम्-"अवर्णादश्नोऽन्तो०"॥२११५।। तुदन्ती, तुदती नरीवत् । क्धीबे तुदन् “अवर्णादश्नो०" ॥२११११५॥ तुदन्ती, तुदती तुर्दान्त २ ॥ 'तनूमी' तनोतीति तन्वन् इत्यादि । स्त्रियाम्-तन्वती नदीवत् । क्लीबे-तन्वत् तन्वती तन्वन्ति २ ॥ 'रुधूपी' रुणीति रुन्धन् रुन्धन्तौ ५ । रुन्धतः इत्यादि । स्त्रियाम् रुन्धती नदीवत् । क्लीवे रुन्धत् रुन्धती रुन्धन्ति २ ॥ 'डुकींगश्' क्रीणातीति "नश्चात:" ॥४२९६॥ क्रीणन् क्रीणन्तौ इत्यादि । स्त्रियाम्