SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ पं० ष० स० संबो० प० स० स्यादिशब्दसमुच्चयः । ៖ ៤២ ន कया कस्यै द्वि० कस्याः ," प्र०, संबो० असौ द्वि० तृ० कस्याम् अमुम अमुना अमुष्मै अमुष्मात् अमुष्य अमुष्मिन् काभ्याम् असौ अमूम् अमुया अमुष्यै ! , १ कयोः "" प्र० द्वि० किम केन काभ्याम् शेषं तृतीयादौ पुंलिङ्ग 'किम्' शब्दवत् । पुलिङ्गो "अदस्" शब्दः । के नपुंसकलिङ्गः । के अमू 15 अमूभ्याम् "" "" अनुयोः "" स्त्रीलिङ्गः । अमू "" [२०७] काभिः काभ्यः " अमूभ्याम् 3 कासाम् कासु हे काः कानि काभिः अमी अमून अमीभिः अभीभ्यः "" अमीषाम् अमीषु अमूः "" अमूमिः अमूभ्यः
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy