________________
[१८० ]
प्र०, द्वि० सुद्यु
प्र०
द्वि०
स०
संबो०
प्र०
द्वि०
पं०
संबो०
सुदिवी
शेषं तृतीयादौ 'दिव' शब्दवत् ।
शन्तः पुंलिङ्गो "विश्” शब्दः ।
विशौ
""
स्यादिशब्दसमुच्चयः ।
नपुंसकलिङ्गः ।
विट्, ड् विशम्
विशा
विशे
विशः
"
विड्भ्याम्
""
""
विशोः
विशि
""
हे बिट्, डूं हे विशौ
शन्तः स्त्रीलिङ्गो “दिश् " शब्दः ।
दिशौ
दिक्, ग् दिशम्
""
दिशा
दिशे
दिशः
हे दिक्, ग्
एवम् - दृश् शब्दः ।
दिग्भ्याम्
""
""
हे दिशौ
सुदिवि
विशः
99
विड्भिः विड्भ्यः
""
विशाम् विट्सु
हे विश
दिशः
""
दिग्भिः
दिग्भ्यः
दिक्षु
हे दिशः