SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ __ [१६८] स्यादिशब्दसमुच्चयः । पं० प्रतिदीन्नः , ष० प्रतिदीन्नौः स० प्रतिदीन्नि संबो० हे प्रतिदिवन् हे प्रतिदिवनौ प्रतिदीनाम् प्रतिदिवसु हे प्रतिदिवनः . नन्तः स्त्रीलिङ्गः “सीमन्" शब्दः । तृ० सीमा सीमानौ सीमानः द्वि० सीमानम् .. सीम्नः सीम्ना सीमभ्याम् सीमभिः मीम्ने सीमभ्यः सीम्नः . सीम्नोः सीम्नाम् स० सीमनि सीमसु संबो० . हे सीमन् हे सीमानौ हे सीमानः एवम्-पामन् । अन्ये स्त्रीलिङ्गेऽपि 'आप' प्रत्यय मन्यते । तेन --- स्त्रीलिङ्गः। प्र० सीमा सीमे सीमाः शेषं 'श्रद्धा' शब्दवत् । एवम्-पामन्-पामा । नन्तो नपुंसकलिङ्गः “सामन्” शब्दः । प्र०, द्वि० साम सामनी, म्नी सामानि सार
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy