SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ प्र० स्यादिशब्दसमुच्चयः । [१५५] नपुंसकलिङ्गः । आयुष्यमत् आयुष्यमती आयुष्यमन्ति शेषं तृतीगादौ 'मरूत्' शब्दवत् । एवम्-गोमत्, हिमवत्, धीमत्, अग्निमत् , विद्युत्वत्, भास्वत्, उदत्वत्, मालावत्, भगवत्, मरुत्वत्, श्रीमत्, मघवत्, भवत् आदयः । शतप्रत्ययान्तः पुंलिङ्गो "भवत्" शब्दः । प्र० भवन् भवन्तौ भवन्तः भवन्तम् भवतः तृ० भवता भवद्भ्याम् भवद्भिः च० भबते भवद्भ्यः भवतः " भवतोः भवताम् भवति " भवत्सु संबो० हे भवन् हे भवन्तौ . हे भवन्त:: द्वि० " स्त्रीलिङ्गः । प्र० भवन्तः भवन्त्यो भवन्त्यः शेषं 'नदी' शब्दबत् ।। नपुंसकलिङ्गः । प्र०, द्वि० भवतू, द् भवती भवन्ति __शेषं तृतीयादौ 'भवत्' शब्दवत् । एवम् दीव्यत्, सीव्यत् , चोरयत्, कारयत्, चिकीर्षत् आदयः ।
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy