________________
स्यादिशब्दसमुच्चयः ।
[१५३]]
स०
यकृति
, यकनि, यक्ति हे यकृत्, द् हे यकृती एवम्-शकृत् शब्दः ।
यकृत्सु यकसु हे यकृन्ति
संबो०
तन्तो विशेषणरूपः पुंलिङ्गो “महत्" शब्दः ।
प्र०
महान्तौ
द्वि०
महान् महान्तम् महता महते महता
महान्त: महतः महद्भिः महदभ्यः
महद्भ्याम्
च० पं०
घ०
महतोः
स० -संबो०
महति हे महन्
महताम् महत्सु हे महान्तः
हे मह-तौ
स्त्रीलिङ्गः ।
प्र०
मह-यः
महती
महत्यौ शेषं 'नदी' शब्दवत् ।
नपुंसकलिङ्गः।
महान्ति
म०, छि० महत् , द् महत्ती
शेषं तृतीयादौ 'महत् शब्दवत् ।