SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ स्यादिशब्दसमुच्चयः । [१५३]] स० यकृति , यकनि, यक्ति हे यकृत्, द् हे यकृती एवम्-शकृत् शब्दः । यकृत्सु यकसु हे यकृन्ति संबो० तन्तो विशेषणरूपः पुंलिङ्गो “महत्" शब्दः । प्र० महान्तौ द्वि० महान् महान्तम् महता महते महता महान्त: महतः महद्भिः महदभ्यः महद्भ्याम् च० पं० घ० महतोः स० -संबो० महति हे महन् महताम् महत्सु हे महान्तः हे मह-तौ स्त्रीलिङ्गः । प्र० मह-यः महती महत्यौ शेषं 'नदी' शब्दवत् । नपुंसकलिङ्गः। महान्ति म०, छि० महत् , द् महत्ती शेषं तृतीयादौ 'महत् शब्दवत् ।
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy