________________
स्यादिशब्दसमुच्चयः । [१५१] णन्तो विशेषणरूपः पुंलिङ्गः “सुगण्” शब्दः।
म०
सुगणौ
सुगणः
द्रि०
सुगण सुगणम् सुगणा
सुगणभ्याम्
सुगभिः सुगण्भ्यः
सुगणे
सुगणः
सुगणोः
पं० ष० स० संबो०
सुगणि
सुगणाम् सुगण्सु, ण्ट्सु हे सुगणः
हे सुगण हे सुगणौ स्त्रीलिङ्गेऽप्येवम् । .
.
नपुंसकलिङ्गः।
प्र०, द्वि० सुगण सुगणी सुगणि
शेषं तृतीयादौ "सुगण्” शब्दवत् । एवम्-संराण, संबाण ओदयः।
तन्तः पुंलिङ्गो "मझन्” शब्दः ।
प्र०
मरुतौ
मरुतः
मरुत्, द् मरुतम् मरुता मरुते मरुतः
मरुद्भ्याम्
मरुद्भिः मरुद्भ्यः