SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ प्र० " " ब० स्यादिशब्दसमुच्चयः । [१४९]. टन्तो विशेषणरूपः पुंलिङ्गो “नाट्यन" शब्दः । नाट्यनट, ड नाट्यनटौ नाटयनर्ट: द्वि० नाटथनटम् नाटपनटा नाटयनभ्याम् नाटयभिः नाव्यनटे नाटयनड्भ्यः पं० नाटयनटः नाटयनटोः नाटथनटी स० नाटयनटि नाटयन,हुँ संबो० हे नाटयनड् हे नाटयनटौ' हे नाटयनेटः स्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गः। प्र०, द्वि० नाटयनट, ड् नाटयनटी नाटयनण्टि शेषं तृतीयादौ न.टयनट् शब्दवत् । ठनतो विशेषणरूपः पुंलिङ्गः "शास्त्रपठ्' शब्दः । प्र० शास्त्रपट, ड् शास्त्रपठौ " शास्त्रपठः द्वि० शास्त्रपठम् " शास्त्रपठा शास्त्रपड्भ्याम् शास्त्रपड्मिों शेषं 'नाटयनट' शब्दवत् । ठन्तो विशेषणरूपः पुंलिङ्गः "शास्त्रपठ्" शब्दः । शास्त्रपट, ड् शास्त्रपठौ । शास्त्रपठः द्वि० शास्त्रपठम् " शास्त्रपठा शास्त्रपड्भ्याम् शास्त्रपडिभः शेष 'नाटयनट' शब्दवत् । स्त्रीलिङ्गेऽप्येवम् । 'प्र०
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy