SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ष० स्यादिशब्दसमुच्चयः । सेनान्यः, सेनान्योः, सेनानिनः सेनानिनोः सेनान्यि, सेनान्योः, सेनानिनि सेनानिनोः हे सेनानि हे सेनान्यौ एवम्-उन्नी, ग्रामणी आदयः । [१०५] सेनान्याम्, सेनानीनाम् सेनानिषु स० संबो हे सोनान्यः ईकारान्तो विशेषणरूपः पुंलिङ्गो "यवक्री" शब्दः। प्र० द्वि० यवक्री यवक्रियौ यवक्रियः यवक्रियम् यवक्रिया यवक्रीभ्याम् यवक्रीभिः यवक्रिये यवक्रीभ्यः यक्रियः यवक्रीषु यवक्रियोः . यवक्रियाम् यवक्रियि यवक्रीषु हे यवक्रीः हे यवक्रियौ हे यवक्रियः स्त्रीलिङ्गेऽप्येवम् । “ष० -स० संबो० नपुंसकलिङ्गः। यव क्रिणी यत्रक्रिभ्याम् यवक्रीणि यवक्रिभिः प्र०, द्वि० यवक्रि तृ०यवक्रिया, यवक्रिणे च... यवक्रिये, . यवक्रिणे यवक्रिभ्याम् यवक्रिभ्यः
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy