SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ पं० प० स० संबो० iti ip प्र० द्वि० तृ० च० पं० स० संबो० अ० द्वि० स्यादिशब्दसमुच्चयः । अतिस्त्रेः 95 अतिस्त्रौ हे अतिस्त्रे अतिस्त्रिः अतिस्त्रिम्, अतिस्त्रियम् अतिस्त्रिया अतिस्त्रि 99 "" अतिस्त्रियोः "" हे अतिस्त्रियौ स्त्रीलिङ्गः । अतिस्त्रिणा अतिस्त्रिणे, स्त्रये अतिस्त्रिभ्याम् अतिस्त्रिभ्याम् अतिस्त्रये, अतिस्त्रियै अतिस्त्रेः, अतिस्त्रिभ्याम् अतिस्त्रियाः अतिस्त्रेः, अतिस्त्रियाः अतिस्त्रियोः अतिस्त्रौ, अतिस्त्रियोः अतिस्त्रियाम् हे अतिस्त्रे हे अतिस्त्रियौ नपुंसकलिङ्गः । अतिस्त्रियाँ 19 अतिस्त्रिणी अतिस्त्रिभ्याम् " "" [१०१] अतिस्त्रीणाम् अतिस्त्रिषु हे अतिस्त्रियः 99 अतिस्त्रयः अतिस्त्रियः, अतिस्त्रीः अतिस्त्रिभिः अतिस्त्रिभ्यः अतिस्त्रिभ्यः अतिस्त्रीणाम् अतिस्त्रिषु हे अतिस्त्रयः अतिस्त्रियः अतिस्त्रिभि अतिस्त्रिभ्यः
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy