SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ स्यादिशब्दसमुच्चयः । [९७] · शब्दवत् । पवम्-मति, कृति, अजननि, ग्लानि, अकरणि आदयः । धूलि, मति, रात्रि, धरणि, रजनि राजि, शक्ति, पद्धति इत्यादय विकल्पेन इकारान्तत्वम् । तेन इकारान्तत्वे 'बुद्धि' शब्दवत् । ईकारान्तत्वे 'नदी' शब्दवत् रूपाणि ज्ञेयानि । इकारान्त नपुंसकलिङ्गो " वारि" शब्दः । वारि до द्वि० स० संबो० ៖៖៖ ·សំ៖ प्र० द्वि० तृ० पं० प० D "" वारिणा वारिणे वारिणः दधि "" दधा दघ्ने दधः वारिणी 35 "9 वारिभ्याम् "" " वारिणोः 59 वारिणि "" हे वारि, वारे हे वारिणी एवम् भूरि, प्रभृति आदयः । इकारान्त नपुंसकलिङ्गो " दधि" शब्दः । दधीनि दधिनी "" दधिभ्याम् "" वारीणि "" दनोः 99 वारिभिः वारिभ्यः 33 वारीणाम् वारिषु हे वारीणि 99 दधिभिः दधिभ्यः 99 दधाम्
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy