SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ [९२ ष० स० संबो० प्र० নিয়া निशे TO निशे प० ष० स्यादिशब्दसमुच्चयः । जरसोः जरसाम् जरसि जरासु हे जरे हे जरसौ हे जरसः विकल्पपक्षे 'श्रद्धा' शब्दवत् । आकारान्तः स्त्रीलिङ्गो “निशा" शब्दः । निशाः निशाम् निश: নিয়া निभ्याम् निभिः निज्भ्यः निशः निशोः निशाम् निशि हे निशे हे निशे हे निशः विकल्पपक्षे 'श्रद्धा' शब्दवत् । आकारान्तः स्त्रिलिङ्गो "नासिका" शब्दः । नासिका नासिके नासिकाः नसिकाम् " नसः नसा नोभ्याम् नोभिः नसे नोभ्यः नसः नसोः नसाम् नसि नत्सु हे नासिके हे नासिकौ . हे नासिकाः विकल्पपक्षे 'श्रद्धा' शब्दवत् । निच्छु संबो प्र० द्वि० च० पे० 'ष० स० संबो०
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy