SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ [९०] स्यादिशब्दसमुच्चयः । अकारान्तो नपुंसकलिङ्ग “आसन" शब्दः । आसने आसनम् " आसनेन, आसनाभ्याम् , आस्ना आसन्भ्याम् आसनाय, आसनाभ्याम् , आस्ने आसन्भ्याम् आसनात्, आसनाभ्याम्, आस्नः आसन्भ्याम् आसनस्य, आसनयोः. आस्नः आस्नोः आसने, आसनयोः. आस्नि,आसनि आस्नोः हे आसन हे आसने आसनानि आसनानि, आसानि आसनैः, आसन्भिः आसनेभ्यः, आसन्भ्यः आसनेभ्यः , आसन्भ्यः आसनाम्, आस्नाम् स० आसनेषु, संबो० आसन्सु हे आसनानि अकारान्तो विशेषणरूपः "शुक्ल" शब्दः । पुलिङ्गे 'देव' शब्दवत् । स्त्रीलिङ्गे 'श्रद्धा' शब्दवत् । नपुंसकलिङ्गे 'कुण्ड' शब्दवत् । एवम्-रक्त, श्वेत, विरक्त, कृष्ण, उज्ज्वल आदयः । आकारान्तः पुलिङ्गो 'हाहा' शब्दः । हाहौ द्वि० हाहाः हाहाम् हाहा हाहाः हाहः हाहाभ्याम् हाहामिः
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy