________________
हैमनूतनलघुप्रक्रिया ऋविग् , ऋत्विजौ, ऋत्विम्भ्याम् । ऋत्विक्षु । मरुत् , मरुद् । मरुतो, मरुद्भ्याम् , मरुत्सु ॥
ऋदुदितः ।१।४।७०॥ ऋदित उदितश्च धुडन्तस्य घुटि परे धुटः प्राक् स्वरात्परो नोऽन्तो भवति ॥
समहतोः ।१।४।८६॥ सन्तस्य महतश्च सम्बन्धिनः स्वरस्य शेषे घुटि परे दीघों भवति । महान् । महान्तौ । महद्भ्याम् , महत्सु, हे महन् । पचन् , पचन्तौ, पचतः, पचद्भ्याम् , पवत्सु । एवमन्येऽपि शत्रन्ताः । उकारानुबन्धो भवत् शब्दः । ____ अभ्वादेरत्वसः सौ ।१।४।९०।। अत्वन्तस्याऽसन्तस्य च भ्वादिवर्जितस्य सम्बन्धिनः स्वरस्य शेषे सौ परे दीर्घः स्यात् । भवान् , भान्नौ, भवतः, भवद्भ्याम् , भवत्सु, हे भवन् ! । गोमान्, गोमन्तौ, गोमतः, गोमद्भ्याम् , गोमत्सु । हे गोमन् ! । दधिमत् , दधिमद् । दधिमथौ, दधिमद्भ्याम् । दधिमत्सु ॥ . लुगस्यादेत्यपदे ।२।१।११३॥ अपदादावकारे एकारे च परे अकारस्य लुग भवति ॥
तः सौ सः ॥४२॥ द्विपर्यन्तत्यदादीनां तकारस्य ५-नामसिदिति पदत्वम् । २-पदत्वे गत्वे अघोष इति प्रथमत्वे षत्वम् । ३-पदस्येति तकारलोपः । ४-आदौ दीर्घः पश्चान्नोऽन्तः । ५-धुटस्तृतीयः, विरामे वा । ६-पदत्वे धुटस्तृतीयः, अघोषे इति प्रथमः ।