SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ ४ मैनूतन प्रकिया नवेभ्यः पूर्वेभ्यः इस्मात् स्मिन् वा । ९|४|१६| ने वर्मन्तसंयोगात् । २।१।१११ ।। नवा क्वणयमहसस्वनः । ५।३।४८ ।। नवाद्यानि शतृक्वसू च परस्मैपदम् । ३।२।१९ । नवाऽऽपः | २|४|१०६ ॥ नवा परोक्षायाम् । ४।४।५।। नवा भावारम्भे | ४|४|७३॥ न वा स्वरे । २ । ३ । १०२ ॥ न वृद्धिश्वाविति डिल्लोपे | ४|३|११|| न वृद्भ्यः । ४।४।५६ ॥ नशः शः । २।३।३८॥ : न शंसददवादिगुणिनः । ४ । १ । ३० ॥ ने शात् । १।३।६२॥ नं शिति । ४।२।२।। नशेर्ने शू वाऽङि । ४।३।१०२।। नशो धुटि | ४|४|११० ॥ न सन्धिः । १।३।५२॥ न सन्धिङीयक्विद्विदीर्घास द्विधावस्क्लुकि । ७४ । १११ ॥ न सर्वादिः | १|४|१२॥ नशो वा । २।१।७० ॥ नहाऽऽतौ । २|१|८५ ॥ ३१ ५५ २८९ ७७ ५६१ १४९ २७२ १७८ २११ १११ १६६ १२९ २२ ९६ १६६ १६६ २६ ५७४ ३२ ६० ६. ६
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy