________________
६२३
अकाराद्यनुकमणिका छाशो । ४।४।१२॥ छेदादे नित्यम् । ६।४।१८२।।
२७५: ४०..
.
३०३. २११ ३६९.
५०८०
m
०
जनशो न्युपान्त्ये तादिः क्त्वा । ४।३।२३॥ जपजभदशदहभञ्जपशः । ४।१।५२॥ जयिनि च । ६।३.१२२॥ जरत्यादिभिः । ३।१।५५॥ जराया जरसू च । ७।३।९३॥ जराया जरस् वा । २।१॥३॥ जस इः । १।४।९॥ जस्येदोत् । ११४॥२२॥ जागुः किति । ४।३।६॥ जागुरश्च । ५।३।१०४॥ जागु जिणवि । ४।३।५२॥ जाग्रुषःसमिन्धे नर्वा । ३।४।४९॥ जाज्ञा जनोऽज्यादौ । ४।२।१०४॥ जातमहवृद्धादुक्ष्णः कर्मधारयात् । ७।३।९५॥ जातिकालसुखादे वा । ३।१।१५२॥ जातिश्च णितद्धितयस्वरे । ३।२।५१॥ जातीयैकार्थेऽच्वेः । ३।२७०॥ जाते । ६।३।९८॥ जातेः सम्पदा च । ७।२।१३१॥
४९४. ४४४ ३०. ३५ १४.. २९३ १४० १३९ १६९. ५३६ ४७७, ३५४. ५३३ ३६८ ४४२