SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ ५८ ४४.१ हैमनूतनलघुप्रक्रिया अयमियं पुस्त्रियोः सौ । २।१।३८॥ .. :: . . अयि रः । ४।१६॥ महर्मनश्चक्षुश्चेतो रहोरजसा लुक्चौ । ७।२।१२७॥ अरोः सुपि रः । १४३१५७॥ अडझे च । १।४।३९॥ अतिरिलीहीक्नुयीक्ष्माय्यातां पुः । ४।२।२१॥ अर्हतस्तोन्त् च । ७।१।६१॥ अहम् । १।११॥ अहें तृच । ५।४।३७॥ अर्थोऽच । ५।१।९१॥ अलुपि वा । २।३।१९॥ अल्पयूनोः कन्वा । ७।४।३३॥ अल्पे । ३।२।१३६॥ अवयवात्तयट् । ७।१।१५१॥ अवर्णभोभगोअघोर्लंगसन्धिः । १।३।२२॥ अवर्णस्यामः साम् । १।४।१५॥ अवर्णस्येवर्णादिनैदोदरल् । ११२॥६॥ अवर्णादश्नोऽन्तो वाऽतुरीडयोः ।,२।१।११५॥ अननुवर्णस्य । ७।४।६८॥ भवात् । ३।३६७॥ भवात् तस्तृभ्याम् । ५।३।१३३॥ , भविशेषणे द्वौ चास्मदः । २।२:१२२॥ २५३ ५५७ ४५१ ५६४ ४१९ २७८ ३३८ २२२ २९९ ३३५
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy