SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ ५०८ हैमनूतनलघुप्रक्रिया दन्तात्तत्पुरुषाद समासान्तो भवति, तस्य चाहन्शब्दस्य नित्यमहनादेशो भवति । संख्यासायवेरहस्याहन् ङौ वा ।।४।५०॥ संख्यावाचिभ्यः सायशब्दाच्च विशब्दाच परस्याऽह्नशब्दस्य ङौ परेऽहन्नित्ययमादेशो वा भवति । सायमह्नः सायाहः। सायानि, सायाहनि, सायाहने । अतोऽहस्य ।२।३।७३॥ रेफादिमतोऽकारान्तात्पूर्वपदात् परस्याऽतशब्दसम्बन्धिनो नस्य णः स्यात् । पूर्वोऽह्नः पूर्वाह्नः । मध्यं दिनस्य मध्यन्दिनम् । पूर्व रात्रे पूर्वरात्रः। मध्यं रात्रेमध्यरात्रः । रात्राहाहान्तं पुंसि ज्ञेयम् । समेंऽशेऽर्ध नवा ३३१॥५४॥ अर्धमित्येत्समेंऽशे वर्तमानमभिन्नेनांशिना वा समस्यते, स तत्पुरुषः। अर्ध 'पिप्पल्या अर्धपिप्पली। द्वन्द्वतत्पुरुषयोः परपदलिङ्गम् । 'पक्षे पिप्पल्यधम् , पक्षे वाक्यमपि । असमेंऽशे तु ग्रामस्याओं ग्रामाः॥ ____जरत्यादिभिः ।३।१॥५५॥ अर्धशब्दो जरत्यादिभिरभिन्नैरंशिभिः सह वा समस्यते, स तत्पुरुषः । अर्थो जरत्या अर्धजरती । असमांशार्थ वचनम् । पक्षे-जरत्यध इत्याद्यपि । ३-साय सि अहन् छस् । अवर्णेवर्णस्य । ४-पूर्वापरेति समासः । ५-सायाह्लादिः । पूर्वपदस्य मान्तत्वं निपातनात् । तौ मुम इति -स्वानुनासिकः । ६-पूर्वापरेति समासः । संख्यातेके त्यत् , अवर्णेवर्णस्य ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy