SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ हैमनूतन लघुप्रक्रिया न चेन्निमित्तनिमित्तिनोरन्तरे लकार-चार्ग- टवर्ग-तवर्गशकार - सकारा भवन्ति । लादीन् विहाय शेषवर्णव्यवधानेऽपि भक्तीत्यर्थः । सर्वेण । एकपदे इति किम् ? अग्निर्नयति 1 अनन्त्यस्येति ? सर्वान् । लादिवर्जनं किम् ? विरलेन, अर्चनम्, किरीटेन, कीर्तनम् रशना, रसना । सर्वा। भ्याम्, सर्वैः ॥ ३१ सर्वादेः स्मैस्मातौ | १|४|७|| सर्वादेरकारान्तस्य सम्बन्धिनो डेडस्योर्यथासंख्यं स्मै स्मात् इत्यादेशौ भवतः । सर्वस्मै, सर्वाभ्याम् सर्वेभ्यः । सर्वस्मात् सर्वस्माद, सर्वाभ्याम् सर्वेभ्यः । सर्वस्य, सर्वयोः । षष्ठीबहुवचने सर्व आमिति स्थिते- अवर्णस्यामः साम् | १|४ | १५ || अवर्णान्तस्य सर्वादेः सम्बन्धिनः षष्ठीबहुवचनस्यामः स्थाने सामित्यादेशो अवति । एत्वे पत्वे च सर्वेषाम् । सप्तम्येकवचने सर्व इ इति स्थिते -- " : स्मिन् | १|४| ८ || सर्वादेरकारान्तस्य सम्बन्धिनः साम्येकवचनस्य डे: स्थाने स्मिन्नित्यादेशो भवति । सर्वस्मिन् सर्वयोः, सर्वेषु । हे सर्वे ! हे सर्वो, हे सर्वे ! ॥ नवभ्यः पूर्वेभ्य इस्मात् स्मिन् वा ॥११४॥ १६ ॥ १- पदान्ते तृतीयत्वं विकल्पेन प्रथमत्वं बोध्यम् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy