SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ - OF.या हमनूतमाधुमक्रिया . भ्यश्च स्वाभ्यो जीने भवति । पृथजघना, सुललाटा. कल्याणगुल्फा, सुपार्था ॥ - नखमुखादनाम्नि २४॥४०॥ असहनविधमानपूर्वपदाभ्यां स्वागाभ्यां नखमुखशब्दाभ्यां स्त्रियां डीवो भवत्यसंज्ञायाम् । शूर्पनखी, शूर्पनखा । चन्द्रमुखी चन्द्रमुखा। संज्ञायां तु शूर्पणखा । गौरमुखा ॥ पुच्छाद ॥४॥४१॥ असहनविद्यमानपूर्वपदात् स्वानात् पुच्छात् खियां जीर्वा भवति । दीर्घपुच्छी, दीपृच्छा ॥ कबरमणिविषशरादेः ।२।४॥४२॥ कबरादिपूर्वात पुच्छा स्त्रियां नित्यं की भवति कवरं कर्बुरं कुटिल का पुच्छमस्याः कबरपुच्छी। मणि वि शरं पुण्छेऽस्या मणिपुच्छी विषपुच्छी शरपुच्छी॥ तात्करा २॥४४॥ करणमादिरक्यको यस्य तस्वास्नीमान्तान्नानोकारामतान्त स्त्रियों कीमवति । अश्वेन क्रीयते स्म अश्वक्रीती। वस्त्रक्रीती। क्तान्तेन विभक्त्युत्पत्तेः प्रागेव समासस्तनो डीः॥... ... .. सादरपे ।२।४५४५॥ क्तप्रत्ययान्नान्नाम्न करणा४-पुर्वपदस्यादिति संज्ञायां मः। १-गतिकारकडस्युक्तानां कृभिः समासः प्राा स्थाधुत्पतेरिति परिभाषा:
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy