SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ ४३४ हैमनूतनलघुप्रक्रिया तु. क्वेत्यायेव । सदाऽधुनेदानीं तदानीमेतहि ॥२।९६॥ एते शब्दाः काले वाच्ये निपात्यन्ते । सर्वस्मिन् काले सदा । सर्वशब्दस्य सादेशः । पूर्वेण सर्वदेत्यपि । अधुना । इदमोऽकारादेशो धुनाप्रत्ययश्च । इदानीम् । इदम इकारादेशो दानी प्रत्ययश्च । तदानीम् । तदो दानी प्रत्ययः। एतर्हि । इदम एतादेशो हिं प्रत्ययश्च ॥ सद्योऽद्यपरेद्यव्यहि ।७।२।९७॥ सद्यस् अद्य परेद्यवि इत्येतेऽति काले निपात्यन्ते । समानेऽह्नि काले सद्यः। समानस्य सभावो यस् प्रत्ययश्च । अद्य । इदमोऽकारादेशो द्यप्रत्ययश्च । परस्मिन्नहनि परेद्यवि । परशब्दादेद्यविप्रत्ययः ॥ पूर्वापराधरोत्तरान्यान्यतरेतरादेद्युस् ।७।२।९८॥ एभ्यः सप्तम्यन्तेभ्योऽह्नि काले वर्तमानेभ्य एद्युस् प्रत्ययो भवति । पूर्वस्मिन्नति काले पूर्वेयुः, अपरेयुः, अधरेयुः, उत्तरेयुः, अन्येयुः, अन्यतरेयुः । इतरेयुः ॥ .. उभयाद गुश्च ।७।२।९९॥ उभयशब्दादहि काले धुम् चकारादेघुस् च प्रत्ययो भवति । उभयद्युः, उभयेयुः ॥ न ऐषमः परुत् परारि वर्षे १७२।१००॥ ऐषमस् परुत् परारि इत्येते संवत्सरे काले निपात्यन्ते । अस्मिन् वर्षे ५-आदेर इत्यः
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy