SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ है प्रक्रिया अस्तपोमायामेथामजी बिन | ७|२|४७ || असन्तेभ्यः - तपस् माया मेधा स्रज् इत्येतेभ्यश्च मत्वर्थे विन् प्रत्ययो अवति मतुभ्र | यशस्वी यशस्वान् । एवं तेजस्वी, वर्चस्वी । तपस्वी । अत्र ज्योत्स्नाद्यण्बाधः । मायत्री माँयी, मायिकः । मेधावी, स्रग्वी, स्रग्वान् ॥ ४३० अमाद्दीर्घ |७|२|४८ || आमयशब्दान्मत्वर्थे विन् दीर्घ श्रमदस्य भवति मतुच । आमयाबी, आमयवान् ।। स्वामिनीशे |७|२|४९ || स्वशब्दान्मत्वर्थे ईशेवाच्ये मिन् प्रत्ययो भवति दीर्घश्व स्वशब्दस्य । स्वमस्यास्तीति स्वामी । अन्यत्र स्त्रवान् ॥ गोः | ७ | २|५० || गोशब्दान्मत्वर्थ मिन् प्रत्ययो भवति । गावोऽस्य सन्ति गोमी, गोमान् ॥ 1 ऊर्जो विलाश्चान्तः | ७/२/५१ || ऊर्जशब्दान्मत्वर्थे विन्वौ प्रत्ययौ भवतस्तत्सन्नियोगे चाऽस्य असू इत्यन्तो भवति । ऊर्जस्वी । ऊर्जस्वल: I -मतुश्च कैर्खान् । गुणादिभ्यो यः |७|२|५३ ॥ गुणादिभ्यो मत्वर्थे यः ऋत्वि विशतिः । -३- त्रीह्यादिपाठादिनी । ५- काः गमिति गः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy