SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ हैममूत लघुप्रक्रिया गृही, भोगिकः, भोगी, विजयी, संयमी, स्थानिकः, स्थानी इत्यादि । जातिशब्देभ्यो नेकेनौ । व्याघ्रवान् । द्रव्यादिभ्योऽपि नेकेनौ । द्रव्यवान्, पुण्यवान् इत्यादि । धनादुत्तमर्णे । धनिकः धनी ॥ शृङ्गात् । ७|२|१२|| शृङ्गशब्दान्मत्वर्थे आरकः प्रत्ययो भवति मतुश्च । शङ्गमस्याऽस्तीति शृङ्गारकः, शृङ्गवान् । शिखादित्वात् शृङ्गी ॥ फलबच्चेनः | ७|२|१३|| फलवई इत्याभ्यां शृङ्गाच मत्वर्थे इनः प्रत्ययो भवति मतुश्च । फलिनः फलवान्, बर्दिणः, बर्डवान्, शङ्गिणः, शिखादित्वात् फली, वहीं ॥ मलादीमसच |७|२|१४|| मलशब्दान्मत्वर्थे ईमस इनश्च प्रत्ययौ भवतो मतुश्च । मलीमसः, मलिनः, मलवान् ॥ बलवातद्न्तललाटादूलः | ७|२|१९|| एभ्यो मत्वर्थे ऊलः प्रत्ययो भवति मतुश्च । बलूलः, बलवान्, वातूलः, दन्तूलः, ललाटूलः ॥ ऊर्णाहंशुभमो युस् | ७|२|१७|| ऊर्णा अहम् शुभम् इत्येतेभ्यो मत्वर्थे युस् प्रत्ययो भवति मतुश्च । ऊर्णायुः उरभ्रः । अहंयुरहंकारी, शुभंयुः कल्याणबुद्धिः । अहंशुभमिति विभक्तिप्रतिरूपकमव्ययम् ॥ १ - सिति पदत्वादवर्णवर्णस्येत्यालोपो न । २ - तौ मुम इति स्वानुस्वारानुनासिकौ ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy