SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ ३९४ हैमनूतनलघुप्रक्रिया शक्तियष्टेष्टीकम् ।।४।६४॥ शक्ति यष्टि इत्येताभ्यां तदस्य प्रहरणमित्यस्मिन् विषये टीकण् प्रत्ययो भवति । शक्तिः प्रहरणमस्य शक्तीकः, शक्तिीकी । याष्टीकः ॥ नास्तिकास्तिकदैष्टिकम् ।।४।६६॥ एते शब्दास्तदस्येत्यस्मिन् विषये इकण् प्रत्ययान्ता निपात्यन्ते । तेनैते रूढा एव बोध्याः। नास्ति परलोकः पुण्यं पापमिति ग मतिरस्य नास्तिकः। अस्ति परलोकः पुण्यं पापमिति मतिरस्य आस्तिकः । अत्र. नास्त्यस्ति शब्दावव्यये। दिष्टं दैवं तत्प्रमाणमिति मतिरस्य, दिष्टा प्रमाणानुपातिनी वा मतिरस्य दैष्टिकः ॥ ___तत्र नियुक्ते।६।४७४॥ सप्तम्यन्तानियुक्तेऽर्थे इकण प्रत्ययो भवति । नियुक्तोऽधिकृतो व्यापारित इत्यर्थः ॥ द्वारे नियुक्तो दौवारिकः द्वारादित्वादौः । आपणिकः ॥ __ अगारान्तादिकः ।६४७५॥ अगारान्तात्तत्र नियुक्तेऽर्थे इकः प्रत्ययो भवति । पूजागारिका, भाण्डागारिकः, कोष्ठागारिकः । निकटादिषु वसति: ।६४७७॥ निकटादिभ्यः पाणकः ।। ६-स्त्रियां टित्वान्डीः
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy