SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ३४२ . हैमनूतनलघुप्रक्रिया ककुरुवाचिभ्यः शब्देभ्योऽपत्ये अण् प्रत्ययो भवति । इबोऽपवादः । ऋषिः-वाशिष्ठः। वैश्वामित्रः, गौतमः । वृष्णि-वासुदेवः, आनिरुद्धः। अन्धक-वाफल्कः । कुरुनाकुलः, साहदेवः ॥ कन्यात्रिवेण्याः कनीनत्रिवणं च ।६।१।६२॥ कन्याशब्दात् त्रिवेणीशब्दाचाऽपत्ये अण् प्रत्ययो भवति । तत्सन्नियोगे कनीनत्रिवण इत्येतौ च यथासंख्यमादेशौ भवतः। काँनीनो व्यासः कर्णश्च । त्रिवेण्या अपत्यं त्रैवणः ॥ णश्च विश्रवसो विश्लक् च वा ।६।१।६५॥ विश्रवसो ङसन्तापत्ये अण् प्रत्ययस्तत्सन्नियोगे णकारश्चान्तादेशो भवति णसन्नियोगे विश्शब्दलोपश्चास्य वा । विश्रवसोऽपत्यं वैश्रवणः, रावणः ॥ भृग्वगिरसकुत्सवशिष्ठगोतमात्रेः ।६।२।१२८॥ भृगु-अङ्गिरस् कुत्स वशिष्ठ गौतम अत्रि इत्येतेभ्यो यः प्रत्ययस्तदन्तस्य बहुतविशिष्टे गोत्रेऽर्थे वर्तमानस्य यो गोत्रार्थप्रत्ययस्तस्याऽस्त्रियां लुप् भवति । भृगेवः, अङ्गि ६-वपल्कस्यापत्यम् , उद्धवः । ७-कन्याया अपत्यम् । ८-विश्लोपे आदिस्वरस्य वृद्धिः । १-भृगोरपत्यानि । प्रत्ययलुकि जस्येदोदिति गुणः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy