SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ २२३ हैमनूतनलघुप्रक्रिया कर्यात्मनेपदं भवति स चेदाप्रतिभ्यामुपसर्गाभ्यां परो न भवति । शुश्रूषते गुरून् ।। स्मृदृशः ।।३।७२।। स्मृशिभ्यां सन्नन्ताभ्यां कर्तर्यात्मनेपदं भवति । सुस्मूर्षते पूर्ववृत्तम् , दिदृक्षते देवम् ॥ ईगितः ।३।३१५९॥ ईकारेतो गकारेतश्च घातोः फलचति कर्तर्यात्मनेपदं भवति । यजते, पचते, कुरुते ॥ ज्ञोऽनुपसर्गात् ।।३।९६।। अविद्यमानोपसर्गाज्जानाते कर्तर्यात्मनेपदं भवति फलवति कर्तरि । गां जानीते, अज्ञास्त, जज्ञे। वदोपात् ।३।३।९७॥ अपपूर्वाद् वदतेः फलवति कर्त्तर्यात्मनेपदं भवति । एकान्तमपवदते, अपावदिष्ट, अपोदे, अपवदितासे ॥ इत्यात्मनेपदप्रक्रिया ॥ ॥ अथ त्याद्यर्थप्रक्रिया ॥ तत्साप्यानाप्यारकर्मभावे कृत्यक्तखलाभ १३।३।२१॥ आत्मनेपदं कृत्यक्तखलाश्च प्रत्ययाः सकर्मकाद धातोः कर्मणि अकर्मकादविवक्षितकर्मकाच्च भावे भवन्ति । क्रियेते कटश्चैत्रेण । भूयते त्वया । क्रियते भवता, । अत्र ७-कित्वाद् गुणाभावे स्वरहन्गमोरिति दीर्घः । ८-कित्वाद् गुणाभावे दीर्घ ओठ्यादित्युर् । दीर्घः । ९-सनः कित्त्वाद् गुणाभावे यज. सुजेति षः, क्टोरितिः कः वः ।. .: . ५-अध्ययोगादिति नित्वे यमादिकत्येरिति वृतिनित्यादिकार्यम् । .. २-रिः शेति रिः। नदीलवीति दी, पर्जन्माल्लयामन्याला
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy