SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ 0 0 २०४ हैमनूतनलघुप्रक्रिया वर्तिपत, अविवर्तिषिष्ट । विवृत्सति, अविवृत्सीत् । नितिषति, निनृत्सति, अनिनतिषीत् , अनिनृत्सोत् । ___ इवृधभ्रस्जदम्भश्रियूर्णभरज्ञपिसनितनिपतिवृददरिद्रः सनः ।४।४।४७॥ इवन्तेभ्य ऋध्-भ्रस्ज-दम्भश्रि-यु-ऊणु- भर -ज्ञप् - सन्-तन्-पत्-वृग्-ऋदन्तेभ्यो दरिद्रातेश्च परस्य सन आदिरिड् वा भवति । देवितुमिच्छति दिदेविषति । अय्व इति पर्युदासान्न किद्वद् भावः । दुयूपति, अदिदेविषीत् , अदुद्यूषीत् ॥ ऋध ईत् ।४।१।१७॥ ऋधः सकारादौ सनि परे ईत इत्यादेशो भवति न चास्य द्विः । अदिधिषेति, आदिधिषीत् । इडभावे ईर्ल्सति, ऐत्सीत् । भ्रष्टुमिच्छति विभजिषति, बिभ्रज्जिति, विभेक्षति, विभ्रक्षति, अबिभजिषीत् , अबिभ्रज्जिषीत् , अबिभीत् , अविभ्रक्षीत् । दम्भितुमिच्छति दिदम्भिषति । इडभावे दम्भो धिप्धीप् ।४।१।१८॥ दम्भेः सकारादौ सनि . ११-वृद्भ्यः स्यसनोरित्यात्मनेपदविकल्पे न वृद्भ्य इतीनिषेधः । . १२-कृतचतेति वेट् । १३-कित्त्वान्न गुणः ।। ..१-इडभावे कित्त्वाद् गुणाभावे अनुनासिके चेत्यूट , दीर्घः । २-इटि गुणे स्वरादेरिति धिशब्दस्य द्वित्वम् । ३-भृज्जो भर्जिति भर्जादेशः। ४-पक्षे सस्य शषाविति शः, तृतीय इति तृतीयः । ५-इडभावे यजसृजेति षः, षढोरिति कः, नाम्यन्तस्थेति षः । ६-भर्जादेशाभावे -संयोगस्यादाविति सकारलुक् । ततः षत्वादि ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy