________________
हैमनूतन लघु प्रक्रिया
.१६१
अनैक्षीत्, अनैताम्, अनैक्षुः । निनेज निनेजिथ, निज्यात्, नेक्ता, नेक्ष्यति, अनेक्ष्यत्, नेनिक्ते नेनिक्षे, नेनिजीत, नेनिक्ताम्, नेनिक्ष्व, नेनिग्ध्वम्, नेनिजै, अनेनिक्त, अनेनिजि, अनित, अनिक्षत, अनिक्थाः अनिक्षि, निक्षीष्ट, नेक्तासे, नेक्ष्यते, अनेक्ष्यत । विजुंकी पृथग्भावे || वेवेति । निज्वत् ॥ विष्लंकी व्याप्तौ ॥ वेवेष्टि, वेविष्टः, वेविषति, वैविध्यात्, वेवेष्टु, वेविड्ढि, वेविषाणि, अवेवेट्, ड् | अविषैत्, विवेष, विष्यात्, वेष्टा, वेक्ष्यति, अवेक्ष्यत्, वेविष्टे, वेविक्षे, वेविषीत, वेविष्टाम्, वेवि, वेविषै, अवेविष्ट, अविक्षेत विविषे, विक्षीष्ट, वेष्टासे, वेक्ष्यते, अवेक्ष्यत ।। इति वादयः ॥
9
॥ अथ दिवादयः ॥ दिवूच् क्रीडाजयेच्छापणद्युतिस्तुतिगतिषु ॥
दिवादेः यः | ३ | ४|७२ || दिवादेर्गणात् कर्तृ विहिते शिति श्यः प्रत्ययो भवति । शकारः शित्कार्यार्थः । दीव्यति, दिव्यन्ति, दीव्येत्, दीव्यतु, अदीव्यत्, अदेवीत्, अदेवीत्, दिदेव,
१- हेर्धित्वे तृतीय इति तृतीये तवर्गस्येति ढः । २–ऌदिदित्यङ् । ३ - उपान्त्यगुणे ः कः, षः । ४- त्रः कः, षः । ५ - हशिट इति सक्, षः कः, षः । ६ - सिजाशिषाविति कित्त्वाद्गुणाभावे षः कः, षः । ७- भ्वादेरिति दीर्घः । ८ - लुगस्य ।
११