SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ १५० हैमनूतनलघुप्रक्रिया गित्त्वमुभयपदार्थम् । अक्शासीत्, अक्शास्त, अख्यत्, अख्यत। अख्येताम् , अख्यन्त । चक्शौ, चक्शे, चख्यो, चख्ये, पक्षे-चचक्षे, क्शायात् , क्शेयोत , क्शासीष्ट, ख्यायात्, ख्येयात , ख्यासोष्ट, क्शाता, ख्याता, क्शातासि, ख्यातासि, क्शास्यति, क्शास्यते, ख्यास्यति, ख्यास्यते, अक्शास्यत् , अक्शास्यत, अख्यास्यत् , अख्यास्यत ।। इत्यदाय आत्मनेपदिनः । अथादादय उभयपदिनः । ऊर्गुगक् आच्छादने । वोर्णोः ।४।३।६०॥ ऊो तेरद्विरुक्तस्य व्यञ्जनादौ विति प्रत्यये और्वा भवति । उौति, ऊर्णोति । ऊर्गुतः। ऊर्गुवन्ति । ऊर्गुयात् । ऊौंतु, ऊर्णोतु । ऊर्गुतात् । ऊणुहि । ऊर्णवानि ॥ ___ न दिस्योः ।४।३।६१॥ ऊोंतेर्दिस्योः परयोरौन भवति । और्णोत् ॥ वोर्तुगः सेटि ।४।३।४६॥ ऊर्णोतेः परस्मैपदविषये सेटि सिचि परे वृद्धिो भवति ॥ वोर्णोः ।४।३।१९॥ ऊर्गोंतेरिड वा ङिद्वत् भवति । औMवीत्, और्णावीत् , और्णवीत् ॥ १-शास्यत्यसू इत्यङ्, इडेदित्यालोपः । २-संयोगादेरित्येर्वा । ३-इटो ङित्वे उव् , पक्षे वृद्धिः, पक्षे गुणः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy