SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ mmmmmaa हैमनूतनलघुप्रक्रिया १३७ स्वपेर्यड़े च ।४।१।८०॥ स्वपेर्यङि डे किति च प्रत्यये सस्वरान्तस्था वृद् भवति । सुषुपतुः। सुष्वपिथ, सुष्वप्थ । सुप्यात् , स्वप्ता, स्वप्स्यति, अस्वप्स्यत् ॥ अन -श्वसन प्राणने ॥ प्राणनं श्वासग्रहणम् । जीवनमित्यर्थः । अयं प्रपूर्व इष्यते ॥ द्वित्वेऽप्यन्तेऽप्यनितेः परेस्तु वा ।२।३।८१॥ अदुरुपसर्गान्तःस्थाद् रसूवर्णात् परस्याऽनितेनकारस्य द्वित्वे चाऽद्वित्वे चान्ते चानन्ते च णो भवति, परिपूर्वकस्य तु वा भवति । प्राणिति, प्राण्यात् , प्राणितु, प्राणिहि, प्राणीतू , प्राणत् । प्राणीत् , प्राणिष्टाम् । प्राण, प्राणिय । प्राण्यात् , प्राणिता, प्राणिष्यति, प्राणिष्यत् । श्वसिति, श्वस्यात् , श्वसितु, अश्वसीत् , अश्वसत् । अश्वासीत् , अश्वसीत् । शश्वास, श्वस्यात् , श्वसिता, श्वसिष्यति, अश्वसिष्यत् ।। जक्षक भक्षहसनयोः। जक्षिति । __ अन्तो नो लुक् ।४।२।९४॥ द्वयुक्तजक्षपञ्चतः परस्य शितोऽवितोऽन्तः सम्बन्धिनो नकारस्य लुग भवति । जक्षति । जक्ष्यात् , जक्षितु, जक्षतु । अजक्षीत् , अनक्षत् ॥ युक्तजक्षपश्चतः ।४।२।९३॥ द्वे उक्ते यस्य स द्वयुक्तः, पश्चानां वर्गः पश्चत् । व्युक्तात् धातोजक्षपञ्च१-पूर्व वृत्तो द्वित्वम् । २-व्यञ्जनादेरिति वा वृद्धिः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy