SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ हेमनूतन लघुप्रक्रिया १२९ स्यते । अव्यास्यत्, अव्यास्यत । हवेंग् स्पर्धाशब्दयोः । ह्वयति, ह्वयते, ह्वयेत्, ह्वयेत, ह्वयतु, ह्वयताम्, अह्वयत्, अह्वयत ॥ वालिप्सिचः | ३ | ४ |६२ ॥ कर्त्तर्यद्यतन्यामङ् प्रत्ययो भवति । आहेवत् ।। द्वा-लिपू- सिच्-एभ्यः वात्मने |३|४|६३ || वा लिप् सिच् एभ्यः कर्त्तर्यद्यतन्यामात्मनेपदे वाऽ भवति । अहूवत, अह्वास्त | अद्वैवताम्, अह्वेताम् | अहूवासाताम् । अवत, अवध्वम्, अद्दध्वन् ॥ द्वित्वे हुः |४|१|८७|| वेधातो द्वित्वविषये सस्त्ररान्तस्था वृद् भवति । जुडाव. जुहुवे, जुहुवतुः, जुहुविरे । जुविथ, जुहोथ । जुहुविषे । जुहुव, जुहुविदवे, जुहुविध्ये हृयात् । वासीष्ट । वातासि द्वातासे । हूास्पति, • वास्यते । अवास्यत्, अवास्यत ॥ वद व्यक्तायां वाचि वदति वदेत् वदतु अवदत् । अवादीत् । अवादि 9. ष्टास्ः । उवाद ॥ न सददवादिगुणिनः ॥४११३० ।। शस्-दक्-अम १ - आत्वे- अङि इडे दियालोपः । २-आत्वेऽङि इंडेदित्यालोपे आतामाते इति इः । ३ - आवें स्मृति द्वित्वे नामिन इति वृद्धावाव् । ४- कित्त्वाद् गुणाभावे धातोरिवर्णेत्युव । ५-आर स्मृति दीर्घीति दीर्घः । ६ - बदजेति वृद्धिः 1
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy