SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ ९२ हैमनूतनलघुप्रक्रिया म्नां अभ्यासे ॥ मनति, मनेत्, द्। मनतात्, द् । अम्नांसिष्टाम् , अम्नासिषुः। मम्नौ, मम्नतुः, मम्निथ, मम्नाथ, मम्निम । म्नेयात, द् । म्नायात्, द्। म्नाता, म्नास्यति, अम्नास्यत् , द् । दांम् दाने ॥ यच्छति, यच्छेत् , द् । यच्छतात् , द्, यच्छतु । अयच्छत् , द्। अवौ दा धौ दा ।३।३।५।। अवितौ दा धा इत्येवंरूपौ धातू दासंज्ञौ भवतः । अदात् , , । अंदुः। अदाम् । ददौ, ददुः । ददिथ, ददाथ । ददिम । देयात् , द् । दाता, दास्यति । अदास्यत्, द्। जि जिं अभिभवे । जयति, जयेत् , दु । जयतात् , द्, जयतु । अजयत् , द्॥ सिचि परस्मै समानस्याऽङिति ।४।३।४४॥ समानान्तस्य धातोः परस्मैपदविषये अङिति सिचि परे आसन्ना वृद्धिर्भवति । अजैषीत, द । अजैष्टाम् , अजैषुः ।। जेगिः सन्परोक्षयोः ।४।१।३५॥ जिधातोः सनि 'परोक्षायां च द्वित्वे सति पूर्वस्मात्परस्य गि इत्यादेशो भवति । जिगोय । जिग्यतुः । जिगयिथ, जिगेथ । १-यमिरमिनमि० । २-संयोगादेर्वा० । ३-श्रौतिकवु । ४-विवैति० । ५-इडेत्पुसि० । ६-गारा०। ७-नामिन इति गुणे अयादेशः । ८-एकस्वरादितीनिषेधः। ९-नामिनोऽकलीति वृद्धिः। १०-योऽनेकस्वरस्य । ११ १६-थवि वेट ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy