________________
मनूत लघु प्रक्रिया
मिरमिनस्यातः सोऽन्तश्च | ४|४|८७॥ यमिरमिनमिभ्य आदन्तेभ्यश्च धातुभ्यः परस्य परस्मैपदविषयस्य सिंच आदिरि भवति, एषां धातूनां च सोऽम्तो भवति ॥
९०
इट इति | ४ | ३ |७१ || इटः परस्य सिच इति परे लग भवति । अघ्रासीत् द् । अघासिष्टम् अघासिषुः ।
9
अंघासीः, अघासिषम् । अघ्रासिष्व ॥
"
विश्वे व्यञ्जनस्थानादेर्ल |४|१||४४ धातोर्द्वित्वे सति पूर्वस्य अनादेर्व्यञ्जनस्य लुगू भवति । एकवचनमविवक्षितम् ।
गोर्जः | ४|१|४०|| धातोर्द्वित्वे सति पूर्वयोर्गकारह-: कारयोर्जकारो भवति । जघ्रौ, जतुः, जथि, जनाथ । जवि ।
संयोगादेव शिष्येः ॥४।३।९५॥ धातोः संयोगादेरा-कारान्तस्य ङित्याशिषि परे अन्तस्यैकारादेशो वा भवति ।' घेयात्, द्ः । त्रायत् द् । घेयास्ताम् घ्रायास्ताम् । धाता,
"
१- स्तयशित इति स्वेकस्वरादिति निषिद्धः ।' सिज्लुकिं समानदीर्घः ।। २ - नाम्यन्तस्येति षः, तवर्गस्येति टः । ३ - रुत्वविसर्गौ । ४- अतो यथासम्भवमनेकस्यापि लुक । ५- द्वित्वे अनादिव्यञ्जनलोपे ह्रस्वत्वे द्वितीयेति तृतीयत्वे जरवें औत्वम् । ६ कित्त्वे इत्पुसी स्यालुक् । ७ - सृजिदृशीतीट् । इडेंदित्यालुक् । ८ - व्यञ्जनादित्वादिट् । ९- एकस्वरादिति नेट् ।
''