SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ मनूत लघु प्रक्रिया मिरमिनस्यातः सोऽन्तश्च | ४|४|८७॥ यमिरमिनमिभ्य आदन्तेभ्यश्च धातुभ्यः परस्य परस्मैपदविषयस्य सिंच आदिरि भवति, एषां धातूनां च सोऽम्तो भवति ॥ ९० इट इति | ४ | ३ |७१ || इटः परस्य सिच इति परे लग भवति । अघ्रासीत् द् । अघासिष्टम् अघासिषुः । 9 अंघासीः, अघासिषम् । अघ्रासिष्व ॥ " विश्वे व्यञ्जनस्थानादेर्ल |४|१||४४ धातोर्द्वित्वे सति पूर्वस्य अनादेर्व्यञ्जनस्य लुगू भवति । एकवचनमविवक्षितम् । गोर्जः | ४|१|४०|| धातोर्द्वित्वे सति पूर्वयोर्गकारह-: कारयोर्जकारो भवति । जघ्रौ, जतुः, जथि, जनाथ । जवि । संयोगादेव शिष्येः ॥४।३।९५॥ धातोः संयोगादेरा-कारान्तस्य ङित्याशिषि परे अन्तस्यैकारादेशो वा भवति ।' घेयात्, द्ः । त्रायत् द् । घेयास्ताम् घ्रायास्ताम् । धाता, " १- स्तयशित इति स्वेकस्वरादिति निषिद्धः ।' सिज्लुकिं समानदीर्घः ।। २ - नाम्यन्तस्येति षः, तवर्गस्येति टः । ३ - रुत्वविसर्गौ । ४- अतो यथासम्भवमनेकस्यापि लुक । ५- द्वित्वे अनादिव्यञ्जनलोपे ह्रस्वत्वे द्वितीयेति तृतीयत्वे जरवें औत्वम् । ६ कित्त्वे इत्पुसी स्यालुक् । ७ - सृजिदृशीतीट् । इडेंदित्यालुक् । ८ - व्यञ्जनादित्वादिट् । ९- एकस्वरादिति नेट् । ''
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy