SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया द्वितीयतुर्ययोः पूौं ।४।११४२॥ धातोद्वित्वे सति पूर्वस्य द्वितीयतुर्ययोः स्थाने यथासंख्यमाद्यतृतीयावासनौ भवतः॥ नामिनोऽकलिहलेः ।४।३।५१॥ नाम्यन्तस्य धातोः कलिहलिवर्जस्य नाम्नश्च निति णिति च प्रत्यये परे वृद्धिभवति । बभूवुः। ____ इन्ध्यसंयोगात् परोक्षा किद्वत् ।४।३।२१॥ इन्धेरसंयोगान्ताच्च धातोः परा अवित्परोक्षा किद्वद् भवति । बभूवैतुः, बभूवुः ।। ___ स्क्रसृवृभृस्तुद्रुश्रुस्रोचूचनादेः परोक्षायाः।४।४।८२॥ सस्पटः कृधातोः मृवृभृस्तुद्रश्रृमृजितेभ्यश्च सर्वधातुभ्यः परस्य व्यञ्जनादेः परोक्षाप्रत्ययस्य आदिरिट भवति । स्क इति स्सटा निर्देशः किम् ? केवलस्य मा भूतचव, चकम । बभूविथ, बभूवथुः, बभूव । बभूव, बभूविव, बभूविम ॥ आशी:-क्यात् क्यास्ताम् क्यासुस्, क्यास् क्यास्तम्, क्यास्त क्यासम् क्यास्व क्यास्म । सीष्ट सीयास्ताम् सीरन्, सीष्ठास् सीयास्थाम् सीध्वम् , सोय सीवहि सीमहि ।३।३।१३।। इमानि १-भूधातोर्णवि अनुबन्धलोपे वृद्धेः पूर्व द्वित्वादि । ततो वृद्धौ आवादेशे ऊत् । २-अत्र कित्त्वाद् गुणाभावे धातोरिवर्णेत्युवि अत् । एवमग्रेऽपि ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy