SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुपक्रिया मीना-आनि सम्बन्धिनो नकारस्य मो भवति । णेति णोपदेशा गद् णम् प्रभृतयो धातवः। प्रभवाणि, अन्तर्भवाणि । अदुरिति किम् ? दुर्भवानि ॥ ____अनद्यतने यस्तनी ।५।२।७॥ अनद्यतनभूतेऽर्थे वर्तमानाद्धातोबस्तनी विभक्तिर्भवति ॥ ___ह्यस्तनी-दिव् ताम् अन् , सिव् तम् त, अम्व् व म । त आताम् अन्त, थाम् आथाम् ध्वम् , इ वहि महि ।।३।३।९।। इमानि वचनानि ह्यस्तनीसंज्ञकानि भवन्ति । चकार इत् , दिस्योरिकारश्च ॥ अड्धातोरादित्यस्तन्यां चामाङा ।४।४।२९॥ बास्तन्यामबतनीक्रियातिपत्योश्त्र विषये धातोरादिस्वयवोऽड् भवति । माङ् योये तु न भवति । अभवत् , द्, अभवताम् , अभवत् । अभवः, अभवतम्, अभवत, अभवम् , अभवाव, अभवाम ॥ ... अद्यतती ।।२।४ा भूतेथे वर्तमानाद् धानोरद्यतनी विभक्तिर्भवति ॥ विशेषालिवक्षाश्यामि ॥५॥२॥५॥ अद्यतनादिविशेषस्याऽविवक्षाययं व्यामिक्षणे च सति भूतेऽर्थे वर्तमाना आन्यानाशायदान्यायाच संवेशनादहरुभ्यतः साधान वा कालोऽद्यतनस्तदन्योश्नवतनः। २-विरामे वा । ३-लुगस्य । ४-लुगस्य । ५-मध्यस्याः । .. .. . . .
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy