SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ३९० . सिद्धहेमलघुवृत्तौ [ तृतीयाध्यायस्य तन्निमित्तस्य स्यादेर्लुप् स्यात् । चित्रगुः, पुत्रीयति, ओपगवः । अत एव लुब्विधानाद् " नाम नाम्ने "त्युक्तावपि स्याद्यन्तामां समासः स्यात् । ऐकार्य इति किम् ! चित्रा गावो यस्येत्यादिवाक्ये मा भूत् ।। न नाम्येकस्वरात् वित्युत्तरपदेऽमः ॥९॥ समासारम्भकमन्त्यं स्तस्य भाव. ऐकाय ऐकपद्यं तस्मिन् । यत्र परित्यक्तस्वार्थानि उपसर्जनीभूतस्वार्थानि वा, पदान्यर्थान्तरसङ्गमाद्यर्थानि भवन्ति तदैकार्य तञ्चकपद्यमेवार्थान्तराभिधायित्वात् , घटपटादिवत्पदान्तरमेव, न हि समस्तपदस्य योऽर्थः सः समासघटकपूर्वपदेन वोत्तरपदेन वाऽभि. धीयते, प्रक्रियार्थन्तु पृथक् पदानि दयन्ते, अत एव तदर्थस्य निवृत्तत्वाद्विभक्तेरपि स्वयमेव निवृत्तेः लुपशास्त्रमनुवादकमभिधीयते। चित्राः गावो यस्य सः चित्रगुः, अत्रैकपद्यनिमित्तभूतयोश्चित्रपदगोपदोत्तरविभक्त्योरनेन लुप्, ततश्च चित्रगुशब्दात्पुनः सिविभक्तौ गोश्चान्ते इति ह्रस्वे, परतः स्त्रीति पुंवद्भावे चित्रगुरिति रूपम् । ऐकपद्योत्तरकालविहितस्य स्यादेस्तु नानेन लुप् , ऐंकार्य इति निमित्त. सप्तमीविज्ञानात । आत्मनः पुत्रमिच्छतीति पुत्रीयति, अत्र पुत्रशब्दः क्रियाविशेषणं समासमध्यगतस्यामोऽनेन लुप् । उपगोरपत्यमौपगवः, गोश्चान्ते ह्रस्वः, ङसोऽपत्येऽण् , वृद्धिर्यस्येत्यादिवृद्धिः, अस्वयम्भुवोऽवित्यत् । ननु नाम नाम्नैकार्थ्य इति नाम्नां समासविधानात् विभक्तिरहितस्यैव च नामत्वात् समासे घटकतया विभ. केरभावादैकार्थ्य इति सूत्रं निरर्थकम् , पुत्रीयति औपगव इत्यादि. सिद्धये च प्रत्यये इत्येव कार्यमित्याशङ्कायामाह-अत एवेत्यादि । तथा च स्याद्यन्तं नाम स्याद्यन्तेन नाम्ना समस्यते इत्यर्थः। न, एकः स्वरो यस्य तत् , नामि च तदेवस्वरश्च तस्मात् , ख इत् अनुबन्धो यस्य तस्मिन् , उत्तरश्च तत्पदश्च तस्मिन् , अमः षष्ठी। नाम्येकस्वरादिति पूर्वपदस्य विशेषणम् , तल्लाभश्चोत्तरपदे इत्युक्तः समास
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy