SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ प्रथमपादः ] अवचूरिपरिष्कारसहितायाम् । ३५७ श्वानाम्न्ययम् ॥ ९९ ॥ सङ्ख्यावाचि परेण नाम्ना समासस्तत्पुरुषः कर्मधारयश्च स्यात् , संज्ञातद्धितयोर्विषये, उत्तरपदे च परे समाहारे चार्थे, अयमेव चासंज्ञायां द्विगुश्च । पञ्चाम्राः । सप्तर्षयः । द्वैमातुरः, अध्यर्द्धकंसः । पञ्चगवधनः, पञ्चनावप्रियः । पञ्चराजी । समाहारे चेति किम् ! अष्टौ प्रवचनमातरः । अनाम्नीति किम् ? पाञ्चर्षम् ॥ निन्द्यं कुत्सनैरपापाद्यैः ।। १०० ॥ निन्द्यवाचि निन्दाहेतुभिः पापादिवजैः सह समासस्तत्पुरुषः कर्मधारयश्च स्यात् । वैयाकरणखसूची, मीमांसकदुर्दुरूढः । निन्द्यमिति किम् ? वैयाकरणन नाम अनाम तस्मिन् , अयम् ॥ संज्ञा तद्धित्तोरपद इत्यनुवर्तते । अनेकस्य कथञ्चिदेकत्वं समाहारः । पञ्च चैते आम्राश्च पञ्चाम्राः, सन्निवेशादिविशेषविशिष्टानां पञ्चानामाम्राणामियं संज्ञा । सप्त च त ऋषयश्च सप्तर्षयः । द्वयोर्मात्रोरपत्यं द्वैमातुर: 'सङ्ख्यासम्भद्रादिति तद्धितोऽप्रत्ययः । अध्यर्द्धन कंसेन क्रीतोऽध्यर्द्धकंस: 'कंसार्दादि'तीकात्ययः, क्रीतेऽर्थे ' अनाम्न्यद्विः' प्लुप् । उत्तरपदे, पञ्च गावो धनमस्य पञ्चगवधनः । पश्चानां राज्ञां समाहारः, 'राजन्सखे' इत्यत्प्रत्ययः, 'अस्य यां' अष्टौ प्रवचनमातरः, नात्र समासः । पञ्च च त ऋषयश्च पञ्चर्षयः, पश्चर्षीणामिदं पाञ्चर्षम् , 'तस्येदं' अण् । उत्तरसूत्रेषु द्विगुश्चेति नानुवर्ततेऽयंग्रहणात् ॥ निन्धं कुत्स्यते एभिरिति कुत्स. नानि तैः, पाप आद्यो येषां न पापाद्यानि तैः ।। व्याकरणं वेत्त्यधीते वा वैयाकरणः 'तद्वेत्यधीतेऽण' वैयाकरणश्चासौ खसूची च । यः शब्दं पृष्टः सन् निष्प्रतिभत्वात् खं आकाशं सूचयति स एवमुच्यते । वैयाकरणखसूचिरिति पाणिनीयाः । मीमांसकश्वासौ दुर्दुरूढश्च नास्तिक इत्यर्थः । वैयाकरणश्चौरः, प्रत्यासत्तेनिन्द्यशब्दप्रवृत्तिः निमित्तकुत्सायामयं समास इष्यते, न चात्र चौर्येण वैयाकरणत्वं कुत्स्यते, किन्तर्हि तदाश्रयो द्रव्यम् , वैयाकरणत्वं तदुपलक्षकमात्रम् , तेनात्र विशेषण
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy