SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १०८ सिद्धहेमलघुवृत्तौ [ प्रथमाध्यायस्य घुटि परे ऐत् स्यात् । सखायौ, सखायः, सखायम् । इत इति किम् ? सख्यौ स्त्रियौ | अशाविति किम् ? अतिसखीनि । शेष इत्येव ? हे सखे ! ॥ ऋदुशनस्पुरुदंशोऽनेहसश्च सेर्डा ॥ ८४ ॥ ऋद न्तादुशनसादेः सख्युरितश्च परस्य शेषस्य सेर्डा स्यात् । पिता, अतिस्यैत्, तकार उच्चारणार्थस्ततश्चाऽयादेशः एवमन्यत्र । सख्युर्भार्या सखी, ' नारीसखीपङ्ग्श्वे 'ति ङीप्रत्ययः । ततश्च औविभक्ताविदन्तत्वाभावान्नैत् । सखायमतिक्रान्तानि यानि कुलानि तानि । अत्र जस: ' नपुंसकस्ये 'ति शौ कृते ' स्वराच्छावि 'ति नोन्ते सति ' नि दीर्घः । नन्वशावित्यभावेऽपि न दोषः, शौ कृते ' आदेशादागमो बलवानि 'ति न्यायेन ऐदादेशं बाधित्वा नागमे सति तेन व्यवधानात् पुनरैत्वाप्राप्तेः । कृते वा ऐकारे ' क्लीबे ' इति ह्रस्वस्य भावेन ततो नागमे दीर्घे चातिसखीनीति च सिद्धौ तथाप्यशावित्यस्य वैयर्थ्यमिति चेन्न, घुनिमित्तस्यैकारस्य बहिरङ्गत्वेन ह्रस्वे कर्तव्येऽसिद्धत्वात् । अत्रेत इति वचनं सखीशब्दस्यैत्वनिषेधार्थं कृतम्, तत्कथं सखीशब्दस्य स्त्रीत्वे ऐत्वप्राप्तिः, सूत्रे सखिशब्दस्यैव साक्षादुक्तेरिति चेद्र्यर्थं सदिग्रहणं ' नामग्रहणे लिङ्गविशिष्टस्याऽपि ग्रहणमि 'ति न्यायं सूचयति तथाऽस्मादेवेद्रहणातः सूचितात्, 'एकदेशविकृतमनन्यवदि ' तिन्यायात् सखायमिच्छति सखीयति, सखीयति क्यनि क्विप्यविभक्तावैत्वप्राप्तौ तन्निवारणाय इद्रहणमिति, ऋच्च उशनाच पुरुदंशा च अनेहा च तस्मात् च सेः षष्ठी, डा प्रथमा इतः शेषे घुटीत्यनुवर्तन्ते । चशब्देन सखिशब्दस्यानुकर्षः, स्याद्याक्षिप्तस्य नाम्न ऋदिति विशेषणात्तदन्तविधिः । शेषः सिरामन्त्रयभिन्न उच्यते । पितृशब्दात् सिविभक्तावर्णौ चेत्यर् प्राप्तोऽनेन सेर्डा कृते ' डित्यन्त्ये 'ति ऋकारलोपे पिता । उशनसादित्रयाणां 'दीर्घङयाबि 'ति सिलोपे प्राप्तेऽनेन डा। सखिशब्दस्य चैत्वे प्राप्तेऽनेन 1 -
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy