SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ आयारो परमो धम्मो, "आयारो ‘परमो तवो । "आयारो "परमं 'नाणं, "आयारेण न होइ "किं ? |॥ १ ॥ आचारः परमः धर्मः, आचारः परमं तपः । आचारः परमं ज्ञानम, आचारेण किं न भवति ? ॥ १ ॥ આચાર શ્રેષ્ઠ ધર્મ છે, આચાર ઉત્તમ તપ છે. આચાર પરમ જ્ઞાન છે, આચાર વડે શું નથી ? ૧. गुजराती ।योनुं प्राकृत-संस्कृत 514 भासने ५ आपे छ. मयणो जणं बाहए । मदनो जनं बाधते यंट्र 43 2151 शोले छ. चंदेण गयणं छज्जइ । चन्द्रेण गगनं शोभते જન્મ વડે બ્રાહ્મણ થતો નથી, પણ આચાર વડે થાય છે. "जम्मेण बंभणो न होइ, अवि आयारेण होइ । जन्मना ब्राह्मणो न भवति, अप्याचारेण भवति । दो भासने पी3 छे. लोहो जणं पीलइ । लोभो जनं पीडयति । राणामो न्याय 43 २०१५ ३२ छ. निवा नायेण रज्जं करेन्ति । नृपा न्यायेन राज्यं कुर्वन्ति । પાપ વડે મનુષ્ય નરકમાં જાય છે અને ધર્મ વડે સ્વર્ગમાં જાય છે. पावेण जणो नरयं गच्छइ, धम्मेण य सग्गं गच्छइ । पापेन जनो नरकं गच्छति, धर्मेण च स्वर्गं गच्छति । भोर पाणा प3 मुश थाय छे. मोरो मेहेण तूसइ । मयूरो मेघेन तुष्यति । नमे में नृत्यनी साथे गायन री छो. तुब्भे वे नच्चेण सह गाणं करेह । - युवां द्वौ नृत्येन सह गायथः । રૂ8 શબ્દની અંદર મ હોય તો મે થાય અને મ નો મ વિકલ્પ થાય છે. (२/६१, ६२) जम्मो (जन्मन्) । जुम्मं । (युग्मम्), | तिम्मं । (तिग्मम्). वम्महो (मन्मथः) । जुग्गं । तिग्गं ।
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy