SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ " तुम्हे दुण्णि निगच्छेइत्था । युवां द्वौ निर्गच्छथः। तमे में नो छो. तुब्भे दोणि विलसेह । युवां द्वौ विलसथः । तमे विलास शे छो. ते परावट्टिरे । ते परावर्तन्ते । तेसो ३२३२ रे छे. ते विउव्वेन्ति । ते विकुर्वन्ति । तेसोमनाये छ.. हं पावेज्ज । अहं प्राप्नोमि । हुँ भेजपुंछु. ते वे वियसेज्ज । तौ द्वौ विकसतः। तमोमेनिस पामे छे. तुझे अणुसरेह । . यूयम् अनुसरथ । तमे अनुसरो छो. ગુજરાતી વાક્યોનું પ્રાકૃત-સંસ્કૃત समे मान छीमे.. अम्हे विहरेमो। वयं विहरामः । તું મળે છે. तुं संगच्छेसि । त्वं सङ्गच्छसे તમે બે બોલાવો છો. तुब्भे वे वाहरेज्ज । युवां द्वौ व्याहरथः । तमे प्रवेश रो छो तुम्हे पविसेह। यूयं प्रविशथ । तुं मल्यास ४३ छ. तुं अहिज्जेसि । त्वमधीषे । અમે બનાવીએ છીએ अम्हे विउव्वेमो। वयं विकुर्मः । તે આવૃત્તિ કરે છે सो परावट्टए। स परावर्तते । तमोजे मा। २ छे ते वे अणुजाणिन्ति । तौ द्वावनुजानीतः । तमे प्रा से छो. तुझे पावेह । यूयं प्राप्नुथ । तमो मे मतियार बगाउ छे ते वे अइयरेन्ति । तौ द्वावतिचरतः। तमे मलिदापा से छो तुम्हे अहिलसेह । यूयमभिलष्यथ । • मो मापे छे. ते आगच्छन्ति । ते आगच्छन्ति । तुंनि छ. तुं निग्गच्छेसि । त्वं निर्गच्छसि । समे मे मा रीमे छीमे अम्हे वे अणुजाणिमो। आवां द्वावनुजानीवः । તું અનુસરે છે. तुं अणुसरसि । त्वमनुसरसि। અમે મળીએ છીએ. अम्हे संगच्छिमो। वयं सङ्गच्छामहे । તમો સંતાડો છો. तुब्भे निण्हवित्था। - यूयं निह्नध्वे ।
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy