________________
३५०
घरं पलित्तं तस्स भज्जाए भणितो-लहुं सद्दावेह ठक्कुरं ति, ततो सो तत्थ गओ सणियं सणियं आसन्नं होऊण कण्णे कहेइ, जाव सो तत्थ गच्चा सणियं सणियं आसन्नं होऊण अक्खाउं पयट्टो, ताव घरं सव्वं झामियं, तत्थ वि अंबाडिओ, भणियो य-एरिसे कज्जे न आगम्मइ, न वि अक्खाइज्जइ, किंतु अप्पणा चेव पाणियं वा गोमुत्तं वा आई काउं गोरसं पि छुब्भइ ताव जाव विज्जाइ, अन्नया तस्स दंडिपुत्तगस्स पहाइऊण धूविंतस्स धूमो निग्गच्छइ त्ति गोमुत्तं छूढं गोमूत्ताइयं च ।
. आवश्यकसूत्रवृत्तौ । अन्यदा गृहं दीप्तं, तस्य भार्यया भणितः- लघु शब्दायेत ठक्कुरमिति, ततः स तत्र गतः शनैः शनैरासन्नं भूत्वा कर्णे कथयति, यावत् स तत्र गत्वा शनैः शनैरासन्नं भूत्वाऽऽख्यातुं प्रवृत्तः, तावद् गृहं सर्वं दग्धम्, तत्राऽपि तिरस्कृतो भणितश्च-ईदशे कार्ये नाऽगम्यते, नाऽप्यारव्यायते, किन्त्वात्मना चैव पानीयं वा गोमुत्रं वाऽऽदिं कृत्वा गोरसमपि क्षुभ्येत (क्षिप्येत) तावद् यावद् विध्यायते, अन्यदा तस्य दण्डिपुत्रकस्य स्नात्वा धूपयतो धूमो निर्गच्छति इति गोमूत्रं क्षिप्तं, गोमूत्रादिकं च ॥ છે, તેટલામાં તો આખું ઘર બળી ગયું, ત્યાં પણ તિરસ્કાર કરાયો અને કહ્યું કે-આવા પ્રસંગે અવાય નહિ, કહેવાય પણ નહિ પરંતુ પોતાની જાતે જ પાણી અથવા ગોમુત્ર આદિથી લઈ દૂધ આદિ પણ ત્યાં સુધી નંખાય કે
જ્યાં સુધી આગ બુઝાય નહિ; કયારેક તે દંડીપુત્ર સ્નાન કરીને ધૂપ કરતા હતા, તો તેના શરીરમાંથી ધૂમાડો નીકળવા લાગ્યો એટલે તેના ઉપર ગોમૂત્ર અને ગોમૂત્ર વગેરે નાખવા લાગ્યો.