SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ३०५ केवलनाणं पावीअ, तत्तो इमाई दोण्णि दिणाई जगम्मि सिट्ठाई मन्निज्जन्ति । __ आसिणस्स अमावस्सा आसिणामावस्सा । ताए । कतिअस्स पाडिवया कत्तिअपाडिवया । ताए । (उभयत्र षष्ठीतत्पुरुषः) ॥ भगवान् महावीर आश्विनाऽमावस्याया रात्रावष्टानां कर्मणां क्षयं कृत्वा मोक्षमगच्छत्, ततः प्रत्यूषे कार्तिकप्रतिपदि गौतमस्वामी केवलज्ञानं प्राप्नोत्, तत इमे द्वे दिने जगति श्रेष्ठे मन्यते । જૈનો છ દ્રવ્યો, આઠ કર્મો, જીવ વગેરે નવ તત્ત્વ, દશ યતિધર્મ અને ચૌદ ગુણસ્થાનકો માને છે. जइणा छ दव्वाई, अट्ठ कम्माइं, जीवाइनवतत्ताई, दह जइधम्मे, चोद्दस य गुणट्ठाणाई मन्नन्ति । जीवो आई जेसिं ताइ जीवाइई । नवाई च ताई तत्ताई नवतत्ताई । जीवाइइं च ताई नवतत्ताइं जीवाइनवतत्ताइं । (बहुव्रीहि-कर्मधारयौ) । जईणं धम्मा जइधम्मा । ते । (षष्ठीतत्पुरुषः) । जैनाः षड् द्रव्याणि, अष्ट कर्माणि, जीवादिनवतत्त्वानि, दश यतिधर्मान्, चतुर्दश च गुणस्थानकानि मन्यन्ते ॥ શ્રાવકોએ જિનાલયોની ચોરાશી આશાતના અને ગુઓની તેત્રીશ આશાતનાઓ વર્જવી જોઈએ. सावगा जिणालयाणं चुलसिं आसायणाओ गुस्णं च तेत्तीसं आसायणाओ वज्जन्तु । जिणाणं आलया जिणालया । तेसिं । (षष्ठीतत्पुरुषः) । श्रावका जिनालयानां चतुरशीतिमाशातनाः, गुरूणां च त्रयस्त्रिंशदाशातना वर्जेयुः । જે ભરતક્ષેત્રના ત્રણ ખંડ જિતે તે વસુદેવ થાય અને છ ખંડ જિતે તે ચક્રવર્તી થાય છે. जो भरहवासस्स तिण्णि खंडाइं जिणइ, सो वासुदेवो होइ, छ खंडाइं च जिणइ, सो चक्कवट्टी होइ । यो भरतवर्षस्य त्रीणि खण्डारि जयति स वासुदेवो भवति, षट् खण्डानि च जयति, स चक्रवर्ती भवति । मा. २०
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy