SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ३०३ वरनगरनिगमजणवयाइं । बावत्तरिपुरवरसहस्साइं च ताई वरनगरनिगमजणवयाई बावत्तरिपुरवरसहस्सवरनगरनिगमजणवयाई । तेसिं वई बावत्तरिपुरवरसहस्सवरनगरनिगमजणवयवई । (षष्ठी-उत्तरपदलोपितत्पुरुष-द्वन्द्व-कर्मधारय-षष्ठीतत्पुरुषाः) । रायाणं वराई रायवराई । रायवराणं सहस्साई रायवरसहस्साई । बत्तीसगुणियाई। रायवरसहस्साई बत्तीसारायवरसहस्साई.। तेहिं अणुयायो मग्गो जस्स सो बत्तीसारायवरसहस्साणुयायमग्गो । (षष्ठी-उत्तरपदलोपितत्पुरुष-बहुव्रीहयः) । वराई च ताई रयणाई वररयणाई । चउदस य ताई वररयणाई चउदसवररयणाई । महंता य एए निहिणो महानिहिणो । नव य एए महानिहिणो नवमहानिहिणो । चउसट्ठिगुणियाई सहस्साई चउसट्ठिसहस्साई । पवरा जुवईआ पवरजुवईआ । चउसट्ठिसहस्साई च एआओ पवरजुवईआ चउसट्ठिसहस्सपवरजुवईआ । चउदसवररयणाई च नवमहानिहिणो य चउसट्ठिसहस्सपवरजुवईआ य चउदसवररयणनवमहानिहि-चउसट्ठिसहस्सपवरजुवईआ । तासिं । (कर्मधारय-उत्तरपदलोपितत्पुरुष-कर्मधारय-द्वन्द्वाः) ॥ सुंदरो य एसो वई सुंदरवई । (कर्मधारयः) ॥ हया य गया य रहा य हयगयरहा । सयाणं सहस्साई सयसहस्साई । हयगयरहाणं सयसहस्साई हयगयरहसयसहस्साई । चुलसीगुणियाई ताई चुलसीहयगयरहसयसहस्साई । तेसिं सामी चुलसी-हयगयरहसयसहस्सामी। (द्वन्द्व-षष्ठी-उत्तरपदलोपि-षष्ठीतत्पुरुषाः) ॥ गामाणं कोडी गामकोडी । छन्नवइगुणिआ गामकोडी छन्नवइगामकोडी । ताए सामी छन्नवइगामकोडिसामी । (षष्ठी-उत्तरपदलोपि-षष्ठीतत्पुरुषाः) । सव्वं च एअं भयं सव्वभयं । तत्तो । (कर्मधारयः) । कुरुजनपदहस्तिनापुरनरेश्वरः प्रथम, ततो महाचक्रवर्तिभोगो महाप्रभावः । यो द्वासप्ततिपुरवरसहस्रवरनगरनिगमजनपदपतिः, द्वात्रिंशद्राजवरसहस्रानुयातमार्गः ॥ चतुर्दशवररत्ननवमहानिधि-चतुःषष्टिसहस्रप्रवरयुवतीनां सुन्दरपतिः । चतुरशीतिहयगजरथशतसहस्रस्वामी, .
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy