SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ .३०० जिणस्स मयं जिणमयं । तम्मि । छेयस्स गंथा छेयगंथा । (उभयत्र षष्ठीतत्पुरुषः) । मूलाई च ताई सुत्ताई मूलसुत्ताई । (कर्मधारयः) । नंदिसुत्तं य अणुओगदाराई च नंदीसुत्तअणुओगदाराई । (द्वन्द्वः) । जिनमते एकादशाङ्गानि, द्वादशोपाङ्गानि, षट् छेदग्रन्था दश प्रकीर्णकानि, चत्वारि मूलसूत्राणि नन्दिसूत्रानुयोगद्वारे च द्वे इति पञ्चचत्वारिंशदागमास्सन्ति ।। જિનમતમાં અગીઆર અંગો, બાર ઉપાંગો, છ છેદગ્રંથો, દશ પના, ચાર મૂળસૂત્ર, નંદિસૂત્ર અને અનુયોગદ્વાર એ બે, એમ પીસ્તાલીશ આગમો છે. ____ भंते ! नाणं कइविहं पन्नत्तं ?, गोयमा ! नाणं पंचविहं पन्नतं, तं जहा-मइनाणं, सुयनाणं, ओहिनाणं, मणपज्जवनाणं, केवलनाणं च । भगवन् ! ज्ञानं कतिविधं प्रज्ञप्तम् ?, गौतम ! ज्ञानं पञ्चविधं प्रज्ञप्तम्, तद्यथा-मतिज्ञानं, श्रुतज्ञानमवधिज्ञानं, मनःपर्यवज्ञानं केवलज्ञानं च । मगत ! शान 241 रे छह छ ? गौतम ! जान ५iय रे हो छे. ते ॥ प्रमाणे -मान, श्रुतज्ञान, અવધિજ્ઞાન, મન:પર્યવજ્ઞાન અને કેવલજ્ઞાન. चत्तारि लोगपाला, 'सत्त य 'अणियाई 'तिन्नि परिसाओ । ‘एरावणो गइंदो, "वज्जं च "महाउहं तस्स (सक्कस्स)) ॥ ७१ ॥ गयाणं इंदो गइंदो । (षष्ठीतत्पुरुषः) । महंतं च तं आउहं महाउहं । (कर्मधारयः)। तस्य(शक्रस्य) चत्वारो लोकपालाः, सप्त चाऽनिकानि, तिम्रः पर्षदः, ऐरावणो गजेन्द्रो, महायुधं च वज्रम् ॥७१।। તે ઈન્દ્રને ચાર લોકપાલ, સાત સૈન્ય, ત્રણ પર્ષદા, ઐરાવણ હાથી અને મહાયુધ વજૂ હોય છે. ૭૧. 'बत्तीसं 'किर कवला, 'आहारो कुच्छिपूरओ भणिओ। पुरिसस्स “महिलाए, 'अट्ठावीसं "मुणेअव्वा ॥ ७२ ॥ कुच्छिणो पूरओ कुच्छिपूरओ । (षष्ठीतत्पुरुषः) ।
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy