SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ २८१ આ લોકમાં જે શુભ કે અશુભ કર્મ કર્યું છે, તે જ પરલોકમાં સાથે આવે छ, तेथी तुं शुमभनी संयय ३२. इमंसि लोगंसि जं सुहासुहकम्मं कयं, तं चेव परम्मि लोगम्मि सह आगच्छेइ, तओ तुं सुहकम्मं संचिणसु । सुहं य असुहं य सुहासुंह । सुहासुंह य तं कम्मं सुहासुहकम्मं । (द्वन्द्व-कर्मधारयौ) । सुहं य तं कम्मं सुहकम्मं । (कर्मधारयः) । अस्मिँल्लोके यच्छुभाशुभकर्म कृतं, तच्चैव परस्मिँल्लोके सहाऽऽगच्छति, ततस्त्वं शुभकर्म संचिनु । આ સંસારમાં કોનું જીવન સફળ છે ?. अमुम्मि संसारंमि कस्स जीविअं सहलं अत्थि ? | अमुष्मिन् संसारे कस्य जीवितं सफलमस्ति ? । જે જીવતે છતે સજજનો અને મુનિઓ જીવતા હોય અને જે હંમેશા પરોપકારી હોય તેનું જીવન સફળ છે). ___ जाहे जीवंते सज्जणा मुणिणो य जीवन्ति, जो य सया परोवयारी होइ, तस्स (जीविअं सहलं अत्थि) । संता य ते जणा सज्जणा । (कर्मधारयः) । परेसिं उवयारी परोवयारी । (षष्ठीतत्पुरुषः)। ____ यस्मिञ् जीवति सज्जना मुनयश्च जीवन्ति, यश्च सदा परोपकारी भवति, तस्य जीवितं सफलमस्ति । આ મારું છે અને આ તેનું છે, એ પ્રમાણે હલકા મનવાળાને હોય છે, પણ મહાત્માઓને તો આખું જગત્ પોતાનું જ છે. इमं मज्झ अस्थि, इमं च तुज्झ अत्थि, इइ लहुचेयाणं होइ, महप्पाणं तु सव्वं जगं अप्पकर चिय होइ । लहुं चेयं जेसिं ते लहुचेया । तेसिं । महंतो अप्पा जेसिं ते महप्पाणो । तेसिं । (उभयत्र बहुव्रीहिः)। ___इदं मम अस्ति, इदं च तवाऽस्ति, इति लघुचेतसां भवति, महात्मानां तु सर्वं जगद् आत्मीयं चैव भवति । તું કહે છે કે આ ચોપડી મારી છે અને તારો મિત્ર કહે છે કે આ ચોપડી अनी छे, तो तमारामां सत्यवाही और छ. ? __ तुं कहेसि इमं पुत्थयं मम अत्थि, तव मित्तं च कहेइ अमुं पुत्थयं तस्स अत्थि, ता तुम्हेसु सच्चवओ को अत्थि ? ।
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy